SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ हेतुबिन्दुटीका। प्रतिबन्धाभावात् । प्रतिबन्धे वा तत्कार्यता तत्कारणता वा स्यात् । तत्कार्यत्वे, नाग्नीन्धनसम्पर्कानन्तरं धूमजन्म स्यात्, तभावाभावानुविधानादेव चास्यापि तत्कार्यत्वम् । तच धूमेऽपि समानम् । नापीन्धनादिकारणत्वम् अदृश्यात्मनः , इन्धनादेः स्व5 हेतोरेव वृक्षादेर्भावदर्शनात् । तत्रापि तथाभावकल्पनायां त देवोत्तरं वाच्यम् । पुनश्चोये स एव परिहारोऽनवस्था च । ए. तेनैकसामय्यधीनताऽपि प्रत्युक्ता। तदन्वयव्यतिरेकानुविधानादेव च धूमस्य तत् कारणं कल्पेत । तचाम्यादावपि तुल्यम् । तदपि तत्र कारणमस्तु इति चेत्, न, अग्नयादिभावेऽवश्य10 म्भाविनोऽन्यस्यापि कारणत्वकल्पनायां निमित्ताभावात्, कार्यव्यतिरेकनिबन्धनत्वात् [S. 49b.] कारणभावकल्पनायाः । यथा अग्नीन्धना[T. 237a.]देरेवान्यतराभावे अभवतः । भवतु वाऽन्यस्यापि तद्भावे नियतसन्निधेः कारणता । न तु तावतान्यादेः कारणत्वहानिः, यतो धूमदर्शनात् तन्निश्चयेन प्रवृत्तौ तद्विसंवादः 15 स्यात् । नहि सर्वसत्त्वकाधिपत्यजनितत्वेऽपि जगद्वैचित्र्यस्य दृष्टकारणहानितस्तत्कार्यदर्शनाद् वा प्रवृत्तानां अतत्प्राप्तिरित्यलमतिप्रसङ्गेन। - किंरूपः पुनरसो कार्यकारणभावोऽनुपलम्भसहायप्रत्यक्षनिबन्धन इत्याह - " तद्भावे भावः तदभावेऽभावश्च ” इति । य एव हि 20 कारणाभिमतस्य भावे भाव एव । कार्यत्वेनाभिमतस्य भावः। " तदभावे " कारणत्वाभिमतस्याऽभावे " अभाव एव " कार्यत्वेनाभिमतस्याभावश्च । स एव कार्यकारणाभावो नान्यः ।। .. स हि ताभ्यामन्यो भवन स्वभावतोऽप्रतिपन्नकार्यकारणरूपयोर्वा भवेद् , यद्वा खभावेनैव कार्यकारणात्मनोः ।यद्याद्यः पक्षः 25 तदा सर्वत्रैवाकार्यक(का)रणभूतेऽपि वस्तुनि [S. 50a.] भवेत् तनियमकारणाभावात् । ततः सर्वं सर्वस्य कार्य स्यात् । १. तेषामन्यादीनां तदहश्यात्मकं वस्तु कार्यम् । २. वृक्षादिभ्योऽपीन्धनाद्युत्पत्तिकथनेऽदृश्यात्मन एव कस्यचित् कारणत्वकल्पनायाम् । ३. अदृश्यं । ४. धूमस्य । ५..अवधारणगर्भमिदं वाक्यमिति तथैव व्याख्याति । ६. वहः। ७. न पुनरकारणाभिमतस्य भावे । ८.धूम । ९. न पुनरकारणाभिमतस्याभावे। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001073
Book TitleHetubindu Tika
Original Sutra AuthorDharmakirti Mahaswami
AuthorArchatt Bhatt, Durvek Mishra Pandit, Sukhlal Sanghavi, Jinvijay, B Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year1949
Total Pages523
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, B000, & B999
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy