SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ अनुमानमाधाम्यज्ञापनम् " fact धमविकल्पस्य तथा सम्बन्धप्रतिपत्तिकालेऽग्निखलक्षणदर्शनसामर्थ्य भाविनोऽग्निसामान्यविषयस्य साध्यधर्म्मविकल्पस्य, धूमालोचनाज्ञानपृष्ठ भाविनां धूमसामान्यावभासिनो लिङ्गविकल्पस्य, आदिग्रहणाद् धर्म्म [ T. 232a. ] धम्मिसम्बन्धविकल्पस्य च प्रमाणपृष्ठभाविनो " धम्र्म्यादिस्वरूपमात्रविषयालोचनाख्यप्रत्यक्षपूर्व्वकस्य " 5 "" न चाविकल्प्यलिङ्गस्य धम्मिसम्बन्धयोस्तथा गृहीतिः [ श्लोक० प्र० ८८ ]. 39 इत्याक्षेपभयाद् यद् अभ्युपगतं "प्रामाण्यं" तत् "प्रत्युक्तं” प्रत्याख्यातम्। पूर्वकमेव स्वलक्षणविषयं दर्शनं यत् परेणालोचनाज्ञानमिति व्यवहृत तत् प्रमाणं न तु तद्बलभावी विकल्पो यथोक्तेन न्यायेनेति 10 स्थितमेतत् - "पक्षधर्मस्य साध्यधर्मिणि प्रत्यक्षतोऽनुमानतो वा प्रसिद्धिः” निश्चय इति । तदेवं प्रत्यक्षतः पक्षधर्म्मनिश्चयं ब्रुवता प्रसङ्गेन दर्शनपृष्ठभाविनो विकल्पस्य प्रामाण्यनिराकरणात् " प्रत्यक्ष कल्पनापोढम् [ प्रमाणवा० २.१२३ ] "" इतिं प्रतिपादितम् । Jain Education International ३९ [ $ २८. अनुमानप्राधान्यज्ञापनम् ] यद्येवं कस्माद् “ अनुमानव्युत्पादनार्थमिदमारभ्यते " [S. 42b.] इत्युक्तम् न सामान्येन 'सम्यग्ज्ञानच्युत्पादनार्थम् ' इति ? | सकुयादिविप्रतिपत्तिरप्यत्र तद्विषया निरस्तैव । परोक्षार्थप्रतिपत्ते - 20 रनुमान[मेवाश्र]यः । कस्माद् ? यतः पक्षधर्म एव तदंशेन व्याप्त एव च हेतुः कारणं तस्याः, नान्य इत्यभिधानात् परोक्षार्थविषयं सर्व प्रमाणमनुमानेऽन्तर्भावितमिति सङ्केतः सङ्ख्याविप्रतिपत्तिः सम्यग्ज्ञानविषया निरस्ता । तथा, व्यापकांशस्य गम्यत्वप्रतीतेः तदंशव्याप्तिवचनेन सामान्यविषयमनुमानं न स्वलक्षण- 25 विषयमित्याख्यातम् [T. 232b. ] तस्यासाधारणत्वात्, असाधारणस्य च व्यापकत्वायोगात्, विकल्पाविषयत्वाच्च । तत्र तदाद्यमसाधारणविषयम्” इत्याचक्षाणेन स्वलक्षणविषयमेव प्रत्यक्षमुक्तम् । १. अभि° । For Private & Personal Use Only 15 www.jainelibrary.org
SR No.001073
Book TitleHetubindu Tika
Original Sutra AuthorDharmakirti Mahaswami
AuthorArchatt Bhatt, Durvek Mishra Pandit, Sukhlal Sanghavi, Jinvijay, B Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year1949
Total Pages523
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, B000, & B999
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy