SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ हेतुबिन्दुटीका। उक्त इति सम्बन्धः । निश्चयप्रसङ्गेन सोऽप्यत्र प्रतिपाद्यते, निश्चितस्य गमकत्वमाख्यातुम् । [S. 21a. and S. 21b.] ......... ..... .. .... . .. ............... .. ...... .................. ......................................................................................... 5.............................................. .................. ................................ [S. 22a.] इति प्रदर्शनार्थी 'वा'शब्दः । " प्रत्यक्षेण च स्वयं स्वलक्षणाकारत्वेऽप्यनन्तरसामान्यविकल्पजननात् प्रसिद्धिः ” उपचारतो निश्चय उ10 च्यते - प्रत्यक्षपृष्ठभाविनो विकल्पस्यानधिगतार्थाधिगन्तृत्वाभावं दर्शयितुं । तेन यद्यपि सामान्यरूपं लिङ्गमवस्थाप्यते तथापि खलक्षणप्रतीतिरेव तद्यवस्थानिबन्धनमिति प्रत्यक्षतः पक्षधर्मस्य साध्यधम्मिणि प्रसिद्धिरुच्यते । एतच्चानन्तरमेव व्यक्तीकरिष्यते । “ अनुमानतो वा साध्यम्मिणि पक्षधर्मस्य प्रसिद्धिशनिश्चयः । प्र15 माणफलेभेदाच " अनुमान": " अनुमानेन निश्चय इति आह । " अत्रोदाहरणे " यथाक्रमं " यथा प्रदेशे [Tt. 356a.] धूमस्य ” धूमसामान्यस्य प्रत्यक्षतो निश्चयः इति । [$ ११. उद्दयोतकरमतं निरस्य देशाद्यपेक्षकार्यहेतोर्गमकत्वोक्तिः।] यस्तु मन्यते - ' यः प्रदेशोऽग्निसम्बन्धी सोऽप्रत्यक्षो यस्तु 20 प्रत्यक्षो नभोभागरूप आलोकाद्यात्मा धूमवत्तया दृश्यमानो न सोऽग्निमान् अतः कथं प्रदेशे धूमस्य प्रत्यक्षतः प्रसिद्धिः । [S. 22b.] तस्माद् धूम एव धर्मी युक्तः । साग्निरयं धूमः धूमत्वात् इत्येवं साध्यसाधनभावः' इति - तस्यापि साग्नेः धूमावयवस्याऽप्रत्य क्षत्वात्, परिदृश्यमानस्य चोर्द्धभागवर्तिनोऽग्निना सहावृत्तेः, 25 कथं धूमसामान्यस्य साध्यम्मिणि प्रत्यक्षतः प्रसिद्धिः? । धूमा वयवी प्रत्यक्ष इति चेत् ; न, अवयवव्यतिरेकेण [T. 219b.] तस्याभावात् । लोकाध्यवसायतस्तस्यैकत्वे वा प्रदेशस्यापि ता १. ननु निर्विकल्पकेन प्रत्यक्षेण कथं सामान्यात्मनो लिङ्गस्य ग्रहणम् ? इत्याह । २. बौद्धमते न प्र. मित्यात्मकं प्रमाण फलं भिन्न किञ्चिदस्ति । किन्तु भेदमभ्युपगम्य अनुमानेन निश्चय इति उच्यते । अत्र ह्ययं भ्रमो......... । पर्यायः । ३. [आ]लोकतमसी नमः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001073
Book TitleHetubindu Tika
Original Sutra AuthorDharmakirti Mahaswami
AuthorArchatt Bhatt, Durvek Mishra Pandit, Sukhlal Sanghavi, Jinvijay, B Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year1949
Total Pages523
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, B000, & B999
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy