SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ हेतोरित्रत्वेन व्याप्तिः । क्षणप्रतीतिकाल एव प्रतिपन्नः । तदात्मनियतप्रतिभासज्ञानादेव तद्विपरीतस्यान्यतया तदाभासताप्रतीतेः, परस्परमितरेतररूपाभाव [निश्च]यात् । तत्र त्रिविधहेतुव्यतिरिक्तेष्वर्थेषु हेत्वाभासत्वमुपलभ्यमानं स्वविरुद्धं हेतुत्वं निराकरोति । ते च हेतुत्रयबाह्या अर्था नात्यन्तासत्त[योप] [S. 83. ]गता नापि हेतुत्वं तेषु 5 निषिध्यमानं, केवलं व्यामोहात् हेतुत्वमन्यत्र प्रसिद्धमेव तत्राssरोपितमाशङ्कितं वा तद्विरुडोपलम्भादपसार्यते । तत् किमु - च्यते “ [अत्यन्तासंभ]विनः कथं विरोधः " इति । न च सहानवस्थानलक्षण एव विरोधो येन तन्न्योयः सर्व्वत्रोपवर्येत । नापि यद् यत्र प्रतिषिध्यते तस्य तत्रैव विरो[धः प्रति]पत्तव्यो 10 येन कथमसतः केनचिद् विरोधगतिः ? " इति चोद्येत । न हि नात्र शीतस्पर्शोऽग्नेरिति साध्यधर्मिण्येव शीतस्पर्शस्याग्निना विरोध [ संब]न्धो (?) यथा तु अस्यान्यत्र प्रतीतविरोधस्याग्निना साध्यधर्मिणि निषेधः तथा हेत्वाभासत्वोपलम्भाद् हेतुत्रयबाह्येष्वर्थेषु हेतुत्वनिरासः । [ अत्यन्तास ]तो ऽपि च लाक्षणिको 15 विरोधः प्रतीयते यथा क्षणिकत्वेनाक्षणिकत्वस्य तस्य वस्तुनि क्वचिदप्यसम्भवात्, भावेन वा यदभावस्य सर्व्व [ शक्तिविरहल]क्षणस्येत्यलं दुर्म्मतिविस्पन्दितेष्वत्यादरेणेति स्थितमेतत् - त्रित्वे हेतुत्वं नियम्यमानं [तद्विपर्ययस्या][S. 8b. ]. [T. 210b. ] 5पि चं व्याप्तौ सत्यां तंत्र नियतं भवतीत्यभिप्रायवता विपर्यय - 20 व्यासिं प्रदर्शयितुमिदमुक्तम् - " हेत्वाभास (सा) स्ततोऽपरे " इति । (6 - [ २. त्रिविधबाह्यार्थानां हेत्वाभासत्वेन व्याप्तेश्चर्चा । ] तत्रैतत्स्यात् - क्षणिकविपक्ष [स्य सत्त्व] विपर्ययेण व्याप्तिर्बाधकप्रमाणवशादवसिता इह तु त्रिसङ्याबाह्यानामर्थानां हेत्वाभासत्वेन व्याप्तिः कतरेण प्रमाणेनावसितेत्य[ त्राह] - "अवि- 25 नाभावनियमात्” इति । त्रिविधहेतुव्यतिरिक्त लिङ्गतयोपगते शङ्कयमाने वा वस्तुनि पक्षधर्म्मतासद्भावेऽप्यविनाभावाभावा[दि १. हेतु । २. भवतोऽन्यभावेऽभावलक्षणः । ३ यथाप्रतीतस्यैवास्य T. । ४, शीतस्पर्शस्त्य । त्रित्वे । ५. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001073
Book TitleHetubindu Tika
Original Sutra AuthorDharmakirti Mahaswami
AuthorArchatt Bhatt, Durvek Mishra Pandit, Sukhlal Sanghavi, Jinvijay, B Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year1949
Total Pages523
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, B000, & B999
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy