SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ ३६४ पण्डितदुवैकमिभकतो [पृ. १३२. पं. ५नवै कार्योत्पादने योग्यास्तेऽस्माभिरिष्यन्ते किं तर्हि कार्योत्पादानुगुणस्योत्पादने तत्कथं तदुपायेत्याधुच्यमानं शोभतेत्याशंक्याह यदि हि [१३२.५] इति । ' भङ्गथा [१३२.२०] वक्रोक्त्या। किं पुन[१३२.२ २]हि द्विस्त्रियं ब्रूमः । किं तर्हि शतश एव ब्रूम इत्यर्थः । संप्रत्येवमेव व्याख्यानस्य निरवद्यतया पूर्वटीकाकृतः कटाक्षयन्नाह5 एवमि[१३२.२३]ति । ये [१३२.२५] टीकाकृतः । न विशेषोत्पादनादेवेत्यादिअन्थस्य पुनरुक्ततापरि[52a] हारार्थ यतन्ते यत्नं कुर्वन्ति । हन्ते[१३२.२६]ति निपातो नामन्त्रणमात्रे। तभावा[१३३.२]द्विशेषोत्पादाभावात् । _न सर्वदाऽपरापरयोगोस्य संभवति येनास्य तन्निबन्धनो विशेषः कल्प्यत इत्याह नही[१३३.२२]ति । एकमेवा[१३३.२२]सहायमेव । छायापि शीताद्यर्थक्रियाकारिणी 10 वस्त्वेव त्वना(न त्वा)लोकाभावमात्रमितिच्छा'योद्वता (?) । न तु प्रतिक्षणमित्यादिना एक दैवार्थस्योक्तत्वात्कथं द्विः पुनर्ग्रहणं कृतमित्याह क्षणिकष्वि[१३३.२९]ति । दि. [१३४.२]ौं वारौ — द्वित्रिचतुर्थ्यः सुज्' इति । ( पा. ५,४-१८) सुचकेनोक्तमित्याह तत्र स्वरसत [१३४.२] इति । तज्जन्मनिमित्तमित्याचक्षाणो मूले निमित्तसप्तमी दर्शयति । 15 परस्परोपसर्पणाद्याश्रयादेव प्रत्ययविशेषादि[१३६.२३]ति जन्मन्य परस्परसंपृक्तलक्षणव्यवधानेनेति द्रष्टव्यम् । अन्यथा वक्ष्यमाणविरोधः स्यात् । यस्मिन्कार्ये कर्तव्येऽनुकूलोऽनुगुणः स चासौ विशेषश्चेति तथा आसादितस्तदनुकूलो विशेषो यैस्ते तथा तैः [१३६.२८)। अब केन ग्रन्थेन पूर्वमनवस्थोक्ता कथं च स्यादिति पार्श्वस्थवचनमाशंक्य तं प्रागुक्तं 20 ग्रन्थं तस्य चार्थ दर्शयन्नाह अथे[१३७.१]त्यादि । कथं 'सा न भवतीत्याह तस्ये[१३७.४]ति । कुशूलाद्यवस्थमपि बीजं क्षित्यादिना कृतविशेषं क्षित्यादिकमपि तेन कृतविशेषमेवोपतिष्ठत इत्यस्य प्रकरण(कार)स्यानभ्युपगमात् [१३७,४] किं नामाभ्युपेतामत्याह पुरुष[१३७.५]त्यादिः। पूर्ववत्प्रकिरण[१३७.५]शब्दो द्रष्टव्यः। कार्योत्पादानुगुणोऽयमाद्यो विशेषः संपर्कक्षणानन्तरक्षणरूपस्तज्जनकस्य धर्म25 शब्दादनिचं विधातुं व्युत्पत्तिं दर्शयन्नाह अक्षेपणे[१३७.१४]ति । कार्यतामननु भवत [१३७.२७] इति तत्कार्यतां चेति द्रष्टव्यमिवरमा अन्त्यावस्थामाप्तेरवी(प्राप्तेन बी)जादिना अनेकान्तः स्यात् । १. योद्धता (1) इत्यपि पव्यते । २. प्रकारस्यानभ्युपगमात् S Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001073
Book TitleHetubindu Tika
Original Sutra AuthorDharmakirti Mahaswami
AuthorArchatt Bhatt, Durvek Mishra Pandit, Sukhlal Sanghavi, Jinvijay, B Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year1949
Total Pages523
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, B000, & B999
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy