SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ पृ. १२४. पं. १०. ] हेतु बिन्दु टीकालोकः । ३६१ ननु कार्याभावस्य स्वतन्त्रत्वात् 'कारणे सत्येव न भवती 'ति युक्तमेवैतत् । एवं तर्हि न कारणाभाव प्रयुक्तोऽभाव इति कथं भवेत् कार्यस्य (कार्य ' मस्य) ततः स्वयमेव न भवति, यश्च स्वयमेव न भवति नासौ तेन नियन्तुं शक्यः । ततो यथा स्वयं न भवति तथा भवेदपि । ततो न तस्य कार्यम् । यदा तु कारणे सति भवेदेव तदा स्वरस - निरोधेप्यपरापरक्षणोत्पत्तेस्तदभाव एव संतानोच्छेदस्तदभाव एव च संतानाक्षेपक्षणानारम्भों 5 वासु ज्ञात (न) इति कारणप्रतिबद्धत्वं सिद्ध्यति । एतेन तदपि निरस्तम् यदाहुरेके यथोभयाधीननिरूपणा व्याप्तिरयोगव्यवच्छेदेन व्यापके निरूप्यते व्याप्ये सति भाव एव व्यापकस्य नाभाव इति; व्याप्यस्य पुनरन्ययोग - व्यवच्छेदेन व्यापक एव भावो व्याप्यस्य नान्यत्रेति । एवं कार्य कारणभावोऽप्युभयाधीननिरूपणोपि कारणेsयोगव्यवच्छेदेन निरूप्यते, कार्योत्पादस्य पुरस्ताद्भाव एव कारणस्य 10 नाभाव इति; कार्ये पुनरन्ययोगव्यवच्छेदेन कारण एव सति भावो नान्यस्मिन्नित्यनुभवानुसारान्निश्चीयत इति । उक्तया नीत्या तद्भावेऽभवतस्तत्कार्यताया एवाभावप्रसङ्गात् स्वभावेऽभावमत (?)श्चातत कार्यः का (तत्कार्य का ) रणतायाः स तु या (?) अभिसंबन्धयत एव चात्र भवतः (?) कारणस्य मुख्यस्यानुभवोऽन्यस्तु तादर्थ्यादुपचरितकारणभावस्यानुभव इति स्वयमुपचरित कारणानुभवरूपत्व एवेति । अपि च यथा कारणे सत्यवश्यं भावमनि - 15 च्छता कार्यस्य कादाचित्कादन्वयात्तत्कार[51] 'णमिष्यते । तथा कादाचित्कादव्यतिरेकादापे किन्न कारणमिष्यते युज्यते वा । तस्मात्कार्यकारणभावं नियतमिच्छता यथा व्याप्तिमान् व्यतिरेक एष्टव्यस्तथा व्याप्तिमान्नन्व (मानन्व) योप्यवश्यै षितव्यो ऽन ऽन्यथा तद्यो (तदयो) गादिति । किं च सहितावस्थायां तावदसौ भावः कार्यं जनयतीतीष्यते । जनयतीति च कोऽर्थः ? किं कार्ये' सत्तयाऽभिसम्बध्यते किं वाऽभिसंत्स्यते ? किश्वातः ? यद्युत्तरः पक्षस्तदा तस्मिञ्जन- 20 यति न कदाचित्कार्यं सत्प्रत्ययविषयः स्यात् सत्तया अभिसम्बन्धस्य भावितत्वा ( बिस्वा ) त् । अथान्य(द्य) एवोपंगमस्तदा विकल्पद्वयम्, किमनेनैव स्वभावेन पूर्वमयमवस्थितोऽथान्येन । न तावदन्येन, एकस्य रूपद्रयायोगात् । 'अनेनैव स्वभावेनावस्थाने च संप्रतीव तदापि कार्यं सत्तयाऽभिसम्बध्यत इत्युपेतं स्यात् । तथा च प्रकृतकृ (क्ष) तिसित किमस्थानाभिनिवेशेनेति । अथ भवतोऽपि किमिदं कारणत्वं ? किं प्राग्भाव एव किं वा प्रागेव 25. भावः ? यदि प्राग्भाव एव तदा स्थिरस्यापि एवमेव कारणत्वे सुसाधितस्य निराकरणं प्रसज्येत । अथ प्रागेव भावः, तदेतत्क्षणिकत्वे सिद्धे सिद्धयति । तदेव तु न सिद्धमिति १. 'कार्यमस्य ' प्रमाणवा. अलं. पृ. ७४. २. अत्र स्वसाधितस्य इत्यपि दृश्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001073
Book TitleHetubindu Tika
Original Sutra AuthorDharmakirti Mahaswami
AuthorArchatt Bhatt, Durvek Mishra Pandit, Sukhlal Sanghavi, Jinvijay, B Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year1949
Total Pages523
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, B000, & B999
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy