SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ पृ. १०७. १. १९] हेतुबिन्दुटोकालोकः। . ३५३ तथापि तदुपेक्ष्यैव दूषणान्तरमाह 'ध्वंसे[१०७.४]ति। ये पर्यायाः स्थेमानं [१०७.५] स्थैर्य दधतः प्रतीयन्ते [१०७.५], यत्तदोनित्यमभिसंबन्धात्ते क्षणध्वंसानुभाविनः कुतः कस्मान्मता [१०७.५] इति योज्यम् । अनेनैतदाह प्रतीतिशरणाश्चेद्भवन्तस्तदा कथमन्यथा प्रतीयमाना अन्यथा अनुगम्यन्त इति। पुनः परस्य वचनमाशंकमान आह-अन्यत[१०७.६] 5 इति । अन्यतो बाधकात् प्रमाणात् तन्मता इत्यभिसम्बन्धव्यम् । इह प्रकृते तद् बाधकं पमाणं समं[१०७.६] तुल्य मत्रापि तद्धित इत्यर्थः। उक्तेपि दृश्यानुपलम्भादौ बाधकेऽन्यदपि बाधकं दर्शयन्नाह-ऐकान्तिकावि[१०७.७]ति । अनन्यत्वादेकात्मकत्वात् । तयोरन्योन्यानुप्रवेशमुखेन भेद एवाभेद । एव वेति नियमवन्तावैकान्तिको स्याताम् । ध्रुवं [१०७.७] निश्चितम् । 10 अथैकात्म्येपि पर्याया एव भिद्यन्ते न धर्मी धर्मे () च न भिद्यते न तु पर्याया इत्या. शंक्याह-अन्योन्यं वे[१०७.८]ति । विरुद्धधर्माध्यासस्य एकत्वबाधकस्य भावाद् भेद एव नियतो[१०७.८]ऽवश्यंभावीत्यभिप्रायः । अनन्यत्वेपि नायं दोषो भिन्न रूपस्यापि भावादिति परस्य वचनमाशंकमान आह तयोरपी[१०७.९]ति । अपिशब्दो भिन्नक्रमो भेद इत्यस्मात्परो द्रष्टव्यः । न 15 केवलमभेद इति चार्थः । अत्रा प्याह येनात्मने[१०७.१०]ति । अपिशब्ददर्शितमभेदमपि दूषयन्नाह द्रव्ये[१०७.१२]ति ।। स्वभाव [१०७.१२] इत्यभिन्नस्वभाव इत्यभिप्रेतम् । यन्निमित्ता[१०७.१३] यदभिन्नरूपनिमित्ता । कथं नास्तीत्याह तत [१०७.१५] इति । तत एकस्मात्स्वभावात् , अभेदे स्वभावानुप्रवेशे तयोः स्वात्महानिः [१०७.१४] द्रव्यरूपता पर्याय- 20 रूपता च हीयेत, तदात्मवदिति भावः ।। त[48a] स्या[१०७.१५]भिन्नस्स स्वभावस्य ताभ्यां[१०७.१५] द्रव्यपर्यायाभ्याम्। त [१०७.१५] इत्यनेनोक्तं बहुत्वमेवाह धर्मी१०७.१६]त्यादि । तेभ्यो [१०७.१७] द्रव्यपर्यायतदन्यस्वभावेभ्योऽन्योऽभिन्नः स्वभावस्तेषामेव त्रयाणामभेदसियर्थ कल्प्यते यदि तत्रापि स एव दोष इति पुनः स्वभावान्तरकल्पने 25 च पूर्व [१०७.१८] इव प्रसङ्गोऽनवस्थाप्रसङ्गः स्यात् । अत्रैव दोषान्तरं समुचिन्वन्नाह धर्मीत्वाम[१०७.१९]ति । कुत एवं स्यादित्याह तत्तन्त्रत्वादि१०७ १९ति। तस्मिन्पारतन्न्यं तस्मात् । कयोस्तत्तन्त्रत्वमित्यपेक्षाया - --- - १. क्षणध्वंसानु । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001073
Book TitleHetubindu Tika
Original Sutra AuthorDharmakirti Mahaswami
AuthorArchatt Bhatt, Durvek Mishra Pandit, Sukhlal Sanghavi, Jinvijay, B Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year1949
Total Pages523
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, B000, & B999
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy