SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ ३४४ पण्डितदुकमिकतो [पृ. १०४. पं. २०. अनन्तरोक्तमर्थजातं सातिरेकं स्वकृताभिः कारिकाभिः प्रतिपादयितुं परमुखेणाह-आह . चे[१०४.२०ति । - वस्तुन [१०४.२१] एकस्येति प्रकरणात्। किल[१० ४.२१]शब्दो वक्तुररुचिं ख्यापयति । तयो[१०४.२२पूर्द्रव्यपर्याययोः। 5 तत्र संज्ञाभेदस्य तावद्भेदकत्वं प्रतिबध्नन्नाह इन्द्रिये[१०४.२३]ति । वस्तुरूपं शब्दानां नैव [१ ० ४.२ ४] गोचरो विषयः । अपोहस्यापि वस्तुत्वेनाध्यवसायात् विशेषयन्नाह इन्द्रियज्ञाननिर्भासी[१०४.२४]ति । बहुवचनेन व्याप्तिमाह तत्तस्मात्केन [१० ४.२ ३] हेतुना। लोकोक्तिश्चैषा द्रष्टव्या । संज्ञा सांकेतिकः शब्दस्तद्भेदात् [१०४.२ ४] । अत एव सामान्येन शब्दाविषयत्वं प्रतिपादितम् । शब्दानां वस्तुगो10 चरत्वनिषेधद्वारा च संज्ञाभेदस्याभेदकत्वं प्रतिपादयतोऽयमाशयो यदि पुनः शब्दा वस्तुवृत्त्या इन्द्रियज्ञानानीव बाह्यविषया अभविष्यन्नियतमिमे अन्योन्यभिन्नरूपाः सन्तो लोचनादिचेतासीव रूपादीन्यान्स्वस्वविषया नभेत्स्यन्त इति । _ वस्तूनां तद्बो(तदगो)चरत्वे कारणमाह-परमे[१०४.२५]त्यादि । अभिधानाभिधेय योरभेदविवक्षायामित्यादिवचनादि[१० ४.२५]त्यादिवचनप्रतिपादितादर्थादित्यर्थोऽव15 सातव्यः । .. तत्त[१०४.२७]स्मारकल्पितगोचराः [१०४.२७] कल्पनारूढरूपविषयाः । तत्त[१ ० ४.२८]स्माद्यदि संज्ञाभेदाढ़ेदः [१०४.२८] कल्पितस्यैव भेदो भवेदिति यो ज्यम् । • कल्पितभेदे किं वस्तुभेदो न भवतीत्याह व्यावृत्तिभेद [१०५.१] इति । अर्था20 क्षिप्तमेव कंठोक्तं कुर्वन्नाह न वस्तुन [१०५,१] इति । . ननु किमेकद्विवचनबहुवचनान्येव संख्या येन तद्भेदः संख्याभेदः (संख्याभे'द) उच्येत। न चैतत् । किन्त्वद्यै(?)वैकत्वादिरूपा संख्या तदभिधायकं तु वचनमत एव पाणिनिः' 'बहुषु बहुवचनाम'( पा. १-४-२१ )त्याद्याचख्याविति । स्यादेवैतत् यद्येकादि व्यवहारहेतुः संख्या एकद्रव्याऽनेकद्रव्या वा प्रमाणबाधिता न स्यात्। केवलमित एव नास्ति । 25 अस्ति तु तथाभूतसङ्केतानुरोधादेकादिवचनमेवैकादिव्यवहारनिबन्धनमित्यनेनाभिप्रायेणोक्तम् नैवान्यो मतो वचनभेद [१०५.२] इति । ततो [१०५.३] वचनभेदात्मका संख्याभेदात्कल्पितस्य [१०५.३] कल्पनाविपरिवर्तिनो रूपस्य न तु वस्तुन [१०५.४] इति दूरस्थमिह संबन्धनीयम् । कथञ्चिद् १. कोष्ठकान्तर्गतः पाठः पुनरावर्तितः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001073
Book TitleHetubindu Tika
Original Sutra AuthorDharmakirti Mahaswami
AuthorArchatt Bhatt, Durvek Mishra Pandit, Sukhlal Sanghavi, Jinvijay, B Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year1949
Total Pages523
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, B000, & B999
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy