SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ न हा८९.२२]शब्दो युम्पवर्षावृत्तिसचामेोऽपि तु सहोदरनदेवावृत्तिः । अपितु एकार्यकरणमपि [११४.१९] यद्वर्णनमिति किं सहकारिलक्षणपनि प्रतिमा विषयो । न च युगपत्कारित्वादेव भावानां परस्परसहकास्त्विं घटते । घरपटाचीनामपि कदा स्वां स्वा[38b]'मर्थक्रियां कुर्वतामपि तथाभावप्रसङ्गात् । तत्कथं 'सहकारिष्ठ युगपत्करणशीलेषु' [८९.२२] इत्येतद् भट्टार्चटो व्याचष्ट इति चेत् , नायं दोषः। 5 न हि सहशब्दस्य एतद् व्याख्यानं युगपदित्यपि तु भाविकारणानभ्युपगमे अवश्यमेकार्थकारिणामेकदा करणमित्येकार्थ बुद्धावारोप्य वास्तवं रूपमिदमनूदितम् । तेन युगपदेकार्थकरणशीलेष्क्त्यिव सेयम् । एकार्थकारित्वमेव तु लक्षणं न तु युगपत्करणमवश्यंभाव्यपि मनिचाशत् । प्राज्ञाः पुनरेतद्यथाश्रुनि समर्थयन्ति । - ननु लामो महानयमिति, न च काश्विक्षमा । नैवे[८९.२५]ति मानक्षाणो 10 शल्बमवधारणे दर्शयति । कः पुनस्तत्रेतरेषां व्यापार इत्याह-भवनेति[९०.३]। व्यापारोपयोगस्यास्य पारमार्थिकत्वं कारकत्वं हीयेते[९०.८, ९]ति संबन्धनीयम् । कुत एतदित्यपेक्षायां कार्येत्यादियोज्यम् । उपचारात् [९०.८] कारकत्वस्येति प्रकृतत्वात् । तथा [९०.१७] तद्वत् । तत एव [९०.१७] स्वसनिधिमात्रत एव । 15 स्वत एव [९१.१] कारणव्यापारनिरपेक्षाद्रूपादेव । आत्मन [९१.२] इति कार्यास्मनः । प्रागपि [९१.२] जन्मनः पूर्वमपि । रूपरूपिणोरनन्यत्वादित्यभिप्रेत्य रूपभेदलक्षणात्वा'दित्यु[९१.४]क्तम् । तत् कुतोऽसत्त्वात् । यत्र स्थितेन कार्य जनवितव्यं स कार्यदेशो[९१.१२]ऽभिप्रेतः । पश्चासाकभिप्रायश्चेति तथा तद्वता [९२.३] । 20 ननु सर्वेषामङ्घरोत्पादे सामर्थ्यांप्रच्युतेरनेकाङ्गुरेण नियतमुत्पसव्यमेवेति यत्परेण । प्रकरितम् तस्कथमेवंचुवताऽपहस्तितमित्याशंक्याह अयमभिप्राय [९२.४] इति । । युमपस्कर्वभ्व[९२.१६] इति पूर्ववद्बोद्रव्यम् । उक्ते सति किं नाम प्रतीयतामिति बावभावस्य जननादित्यस्यानैकान्तिकत्वे मौलस्यापि तथात्वमनिवार्यमिति पस्स्याशयः । * न कारणभेदात्कार्यभेदः स्यादि[९२.१८]ति प्रसङ्के कार्याभेदस्य बाधके 25 परेणोक्ते कथमेततहाधकं भवतीत्याशंक्याइ एवं मन्यत [९२.२९] इति । सामग्रीजन्यस्वभावत्वात् [९३.१] तववस्थाप्राप्तानेकसमर्थजन्यस्वभावत्वात् । कार्यस्या९ि३.१ मिनामान इति प्रकरणात् । नन्धि(९३.२]त्यादि परः। यसमिः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001073
Book TitleHetubindu Tika
Original Sutra AuthorDharmakirti Mahaswami
AuthorArchatt Bhatt, Durvek Mishra Pandit, Sukhlal Sanghavi, Jinvijay, B Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year1949
Total Pages523
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, B000, & B999
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy