SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ . ब ८७.१७] किन्तु प्रत्यक्षाभासा सती नाविवतिष्ठते । भनुमावस्य विरोधो बाचस्तमभुवाना [८७.२०] व्याप्नुवृती भजनानेति यावत् । आकारस्थ (८७.२०] रूपस्त्र सामान्या'द् [४७.२०] एकतां६ि७.२०] तत्वं 'पनीयती [८५:२१] निश्चिन्ती । आदि[८७.२१]शब्दात् फलस्म सकृतः । सूर्योपराजित 5 शब्देन यस्क रूढिः । आदि[८७.२२]शब्दाद्वन्येतरकोठाविपरिग्रहः । तया भाषमेसदनुभवति [८७.२३] । - अथ किं न च स पक्षे क्वचिद्वर्तत [८८.१९] ' इत्यसिद्भत्वे कारणमिदमुक्तम् ? एवञ्चेत् न तहींयन्तं कालं भवान् बुद्धवानसिद्धलक्षणंम् , पक्षवृत्यादिना प्रकारेण हेतोस्तथाभावादिति । युक्तमवादीदिदं भवान् • यदि परं तदाऽयमसिद्धो 10 हेतुरि[८८.१८]ति वदितुरभिप्रायं नाज्ञासीत् । अयं खल्वस्याभिप्रायः प्रत्यभिज्ञा नाम विकलविशेष एषः । स च विकल्पस्य विषयो यः शब्दस्य विषयः, शब्दसंसृष्टार्थप्रतिभासित्वाद्विकल्पस्य । स च शब्दस्य विषयो यः संकेतस्य विषयः, काव्यवाचकथाबसम्बन्धस्य वास्तवस्य ब्युदस्तत्वात्। न चासामर्थ्यवैयाभ्यां सलक्षणात्मनि संकेतः कर्तुं शक्यत इति कथं वस्तु तो भावाः केचिदभि(पि) प्रत्यभिज्ञान विषयात्म(मा)नः । न(तन) प्रत्यभिज्ञा15 पनत्वं (ज्ञायमानत्वं) सिद्धिमध्यासीत । यद्यत् प्रत्यभिज्ञायते तत्तत्पूर्वापरयोः कालयोरेक स्वभावं यथेदमिति तथागतान् प्रतिपादयितुमशक्यत्वात् ब्याप्त्यसिद्धयाऽनैकान्तिकवायमिति । प्रौढवादितया सिद्धिमभ्युपगम्यापि दूषणान्तराभिधिस्सया प्रवृत्त'स्य सिद्धान्तवादिनी व ८४.१९]त्यादिवाक्यम् । यद्वा दूषणान्तरमन्वाचिन्वन्नाह-नचे [८८.१९]ति 20 'ज्ञानजनकस्वभावताविरहादि[८८.२७]ति अवता चेदं दर्शितम् । यदि सर्वेषां जनकस्वभावता तस्यां चान्यापेक्षिता स्यात् स्याददनैकान्तिकत्वम् , न चेद[म]स्तीति । भेद[८८.२८]शब्दो विशेषवचनः । प्रकृते तव किमायातमित्याह-तबदि[८९.१०]ति। तैः [८९.१२] बीजादिभिः अनेकान्त इति मौलस्य हेतोरिति द्रष्टव्यम् । 25 सामान्येना[८९.१४]विशेषेण । २. प्रतियती s. १. साम्यात् । ३. ' ज्ञान ' इतिपदं नास्ति--S Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001073
Book TitleHetubindu Tika
Original Sutra AuthorDharmakirti Mahaswami
AuthorArchatt Bhatt, Durvek Mishra Pandit, Sukhlal Sanghavi, Jinvijay, B Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year1949
Total Pages523
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, B000, & B999
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy