________________
5
धर्मवचनस्य संकरशब्दस्य भावादसंकराद [ ९३.२३ ] सांकर्यादित्यर्थः । अत एवाह परस्परेति [९३.२४ ] । परोदाहृतकार्यापेक्षया सामग्रीभेदाद्भेदं प्रतिपादयितुं तथाही[९३.२५]त्यादिनोपक्रमते । सादृण्यमाभिमुख्यम् । आदि[९३.२६]शब्दात् वासनाप्रबोधादिसंग्रहः । इन्द्रिय [ ९३.२७] शब्देन तिमिरादिविकृतमिन्द्रियं विवक्षितमन्यतो भ्रान्तिज्ञानानुदयात् । मात्रग्रहणेन चालम्बनस्यैव निरासो विवक्षितः । 10 न त्वालोकादेः तदभावे तदनुत्पत्तेः । तदन्ये [ ९३.२८ ]त्यत्राप्यालोकादि द्रष्टव्यम् | उपयोगविषय [ ९४.४ ] स्तदेकं जन्यं विज्ञानं तथाविधस्यै [ ९४. ४]कात्मतालक्षणस्य । न भिद्यते [९४.६] नानात्वं न भव (ज) ति । किंन्वि[ ९४.८ ]ति नि[39a]• 'पातानिपातसमुदायः प्रश्ने । यदि वा वितर्के नुशब्दः किंशब्दस्तु प्रभे । वै[९४.८]शब्दो निपातोऽत्र संबोधने ।
15
20
३३३
पण्डित दुवैको
[प्र.५३.६.४०
,
[९३.४ ]ति सिद्धान्ती । यदनेकस्माद्भवताऽनेकेन भवितव्यमि [ ९१.४ ]ति एकजातीयापेक्षयोंक्तम् न तु कार्यमात्रापेक्षया भिन्नजातीयस्थाने कस्योत्पादाभ्युपगमात् । एकं कर्तृ' तत्कार्यमि[ ९३.६ ] त्यभिन्नरूपकार्यम् । एतस [ ९३.८]द्भावे भवनम् । भवतामि [ ९३.१० ]ति सांख्यानभिसंधायाऽऽह ।
25
अनेकस्य भावे तेषामनेन (क) जनकत्वमित्युपगते हृदयनिहितशङ्करस्वामिचोद्यःकचिन्न [ ९४.१२] त्यादिना चोदयति । स एव स्वातन्त्र्यपरिजिहीर्षया नैयायिकप्रवरवचनेन संस्पन्दयन्नाह आह चे [ ९४.१८]ति । शङ्करस्वामी च बुद्धिस्थमस्य । तत्तस्माकं [ ९४.१९] कस्मात् । विज्ञानाभिन्नहेतुक (ज) मि [ ९४.१९]ति हेतुभावेन विशेषणम् ।
तेषामवान्तरसामग्रीभेदाद्भेद इति प्रतिपादयितुं तेषामि [ ९४.२० ]त्यादिनोपक्रमते । विज्ञानोत्पतौ विज्ञानमुपादानकारणम् । चक्षुरादिसहकारिकारणम् । चक्षुः क्षणोत्पत्तौ तु चक्षुरुपादानकारणम्, विज्ञानादि सहकारिकारण मेवमन्यत्रापीत्ये' कमुपादानकारणमितरत् सहकारि कारणं कृत्वा सामग्रीणां वैलक्षण्यमीक्षितव्यम् । कार्याणां [ ९४.२५] विज्ञानचक्षुः क्षणादिरूपाणाम् ।
बोधरूपतादेरि[ ९४.२८ ]त्यादि सिद्धान्ती । अनुकार इति करोतेः णिजन्ता - दूध द्रष्टव्यः । अनुकार [ ९४.२८]णश्च स्वयंव्रतिपतित कार्यकर्तकत्वं वाच्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org