________________
पण्डितदुर्वेकमिभकृतो . [पृ. ८४. पं. १८अवस्थानामिव [८४.१८] आत्मनः प्रातिस्विकरूपस्य तद्भदे[८४.१९]ऽवस्थाभेदे । कथंचित् [८४.२४] केनापि प्रकारेणाभेद इत्यर्थस्य स्खळदुतिपदमैवैतत् । तनोर्मेंदादेव भेदप्रसङ्गो ८४.२६] मिनरूपताप्रसङ्गः । तबद[८४.२६]भिन्नरूपा
वस्थातृवत् । अभेदस्य वा [८४.२६] प्रसङ्ग' इति प्रकृतत्वायोज्यम् । "5 ननु यदि भेदाभेदौ चैकान्तिको स्यातां स्याद[नान्तरोक्तो दोषः । यावता तयोरपि
केनचिद्रूपेण भेदः केनचिदभेद इत्याशंकमान आह-तयोरपी[८४.२६]ति ।। तयोर्भेदाभेदयोः, अवस्था च तदानवस्थावांश्च तयोरात्मानौ तयोश्च । तस्याप्य[८५.१]भेदनिमित्ततयेष्टस्यापि रूपान्तरस्य । ताभ्याम[८५:१]वस्थातद्वद्भ्याम् ।
[८५.१] अन्यथा यदि ताभ्यां .. तस्याभेदनिमित्तस्य रूपान्तरस्य कश्चिद्भदो न 10 स्यादैकाल्यं यदि स्यादित्यर्थः । स चासावभेदनिमित्तकस्वभावश्चेति तथा तस्मात्
(८५.१] । भेदाभेदावि[८५.२]ति वदितुश्चायमाशयः-ऐकाम्पपक्षे अभेदनिमित्ते रूपान्तरे वा ताभ्यामवस्थातद्वद्यामनुप्रवेष्टव्यं तयोर्वा [37b] 'तेनाभेदनिमित्तेन रूपान्तरेण । तत्र यदि तयोरभेदनिमित्ते रूपान्तरे अनुप्रवेशस्तदाऽभिन्नरूपमात्रस्य भावादवस्थातद्वतोरभेद
एवेति भेदस्य वार्तापि न स्यात् । अथ तस्याभेदनिमित्तस्य : रूपान्तरस्य. तयोरनुप्रवेश15 स्तदाऽवस्थातद्वन्तावेवावस्थिताक्त्यिपगतमभेदेनेति । एवं तर्हि तस्यास्तु ताभ्यां काबिछेद
इत्याह-रूपान्तरस्ये[८५.३]ति । कथाश्चित्त[८५.३]देताभ्यामिति तु प्रकरणात्। वानिवन्धनं [८५.३] रूपान्तरस्य · ताभ्यां किञ्चिद्भेदनिबन्धनम् । यथा पूर्व तथास्थाप्य[८५.४]पररूपस्य । तदन्यत् [८५.४.] कथञ्चिद्भेदनिवन्धनम् । अयमस्य
भावः-तस्यापरस्य रूपस्य तेभ्योऽवस्थातद्वद्भेदनिमिचरूपान्तरेभ्यः कथञ्चिद्भदोन्यथा तद20 परैकस्वभावादत्यन्त मभेदादवस्थाऽवस्थात्रभेदनिमित्तरूपान्तराणां प्राक्तनेन न्यायेनात्यंत
भेदाभेदौ प्रसज्येयाताम् । अतस्तेभ्यस्तस्य कथञ्चिद्भेदेऽवश्यैषितव्ये तन्निबन्धनमपरस्यापि रूपस्यापरं रूपमुपैतव्यमिति । तथा तदन्यत्राप्येवमेवेत्यपरिमितरूपतैवैकस्य[८५.४] स्यात् । तस्मा दि[८५.६]त्यादिना प्रकृतमुपसंहरति । तद्वाघां८५.१०] प्रत्यक्ष
बाधाम् । अनेनैतद्दर्शयति । न प्रत्यक्षा सती प्रत्यभिज्ञा .. बाध्यते किंतु बाध्यमाना 25 प्रत्यक्षाभासा सेति । एतच्चोपरिष्टादमिधास्यते । 'अनेकान्तोऽनिश्चयो भवेत् ८५.१२] । अनिश्चयफलत्वं संशयहेतुत्वं स्वादिति यावत् । .
एतदेव [८५.१४] जनकाजनकत्वमेव । धर्म(मि)लक्षणस्या[८५.१७/यस्थातुरित्यर्थः । १. भनेकान्तिकता भवेत् ।
२. धर्मिलक्षणस्य ।
-
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org