SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ ३२६ पण्डितकविकृतो. [ ८०६ १६.. नमूक्तया नीत्या नाशस्य तत्कार्यतोपपत्तेः कथमेतदाचार्येणोक्तमित्याशक्याह अय. मभिप्राय[८०.१६] इति । स्यान्मतम् प्र[36b] तीतिविषयोपि न च तत्र प्रतीतिबक्षणार्थक्रियाकारी । यथा साध्याभावे हेत्वभावरूपो व्यतिरेको विकल्पेन प्रतीयमानः न विकल्पस्य । कारकश्च कथमुच्यते ? न ह्यकारणं विषयो अतिप्रसङ्गादिति । नैतदस्ति 5 साक्षात्कारप्रवृत्तज्ञानाभिप्रायेण तदुक्तैर्न तत्र व्यभिचारोऽस्ति । अनेनापि च तथाविध ज्ञानविषयेणावश्यभाव्य[मान्यथा प्रत्यक्षानुपलम्भनिबन्धनः कार्यकारणभावः कथं व्ययस्थाप्येत अत एवाह 'तद्विषयस्य [८०.२४] वा कथं हेतुमत्तावगतिरिति वा सामर्थ्य'समंगिता सामर्थ्ययोगिता भावना [८०.२७] वस्तुता, अत्यन्तपरोक्षाणाम् [८१.७] असर्वज्ञापेक्षया सर्वदा परीक्षाणाम् । तर्हिशब्दार्थश्चात्र प्रकरणादृष्टव्यः । 10 ज्ञानहेतुरूपतया [८१.८] अनुमानसिद्धयेति विवक्षितम् ।। अनेन ज्ञानहेतुरूपतया प्रतिभासनये चामीषां प्रतिष्ठितेन रूपेण प्रतिभासनमिति परेण दर्शितम् । ने[८१.८]त्यनेन [भावस्य प्रतिष्ठितरूपावभासनाभावं परेणेप्टं निवर्तयति । भक्तिरूपत्वेन प्रतिभासनमेष शशविषाणाद्यपेक्षयाऽस्यानि[८१.८] प्रतिष्ठितरूपावभासनमिति सिद्धा स्तिनापि दर्शितम् । सर्वसामर्थ्यशून्यतालक्षणेनाभावे दोषान्तरमन्वाचिन्वन्नाह सर्वरूप15 विवेकस्य चेति[८१.९] । उन्मज्जनं ८१.१०] प्रकाश्यं यच्च चक्षुरादीनां .. प्रतिष्ठितरूपावभासनसद्भावावबोधार्थम् तेषां ज्ञानहेतुरूपतया प्रतिभासनादिति परेणेरितं तदभावेपि शक्यं क्क्तुमिति दर्शयन्नाह ज्ञानविषयतयेति [८१.११] । पूर्व खत्र' गनिमीलिकां कृत्वा अन्यदुक्तम् । अस्याप्य[८१.११]भावस्यापि तहेतुरूपतयाऽवभासनस्य तुल्यत्वात् [८१.११] । चक्षुरादि(दे)रिति20 प्रकरणात् । यदि नामास्य ज्ञानविषयता तथापि न तद्धेतुता तत्कथं तद्धेतुरूपतयाऽव भासनं तुल्यमुच्यत इत्याह अहेतोश्चे[८१.१२]ति । एतच्च पूर्ववद्बोद्धव्यम् । यद्यभावो नाम नास्त्येव भवन्मते तर्हि अमूरभावबुद्धयः कमालम्बेरन्नित्याह-अस्माके त्वि[८१.१२]ति स्ववासनापरिपाकान्वया [८१.१२] इति हेतुभावेन विशेपणम् । तद्व्यतिरेकि [८१.१९] ततो निवृत्तं तदभाववदिति यावत्। संस्पृश्येत 25 [८१.१९] गृह्येत तत्पर्युदासेन [८१.१९] निवृत्त्यवधिव्युदासेन । सदिति प्रत्य'याविषयस्य न भावतेति ब्रुधता यदसदात्मकत्वमस्योपगतं तत्र किं स्वरूपेणासन् किं वा पररूपेणेति पक्षयोरेकं भावं दुपयितुमाह-न चास्ये[८१.२४ ति स्वरूपेणा[८१.२४१नपेक्षितभावान्तरसंसर्गेण तुच्छरूपेणाप्यसतो[८१.२४]ऽकिञ्चिद्रूपस्य । न च भावा १. तदविषय २. सम्बन्धिता Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001073
Book TitleHetubindu Tika
Original Sutra AuthorDharmakirti Mahaswami
AuthorArchatt Bhatt, Durvek Mishra Pandit, Sukhlal Sanghavi, Jinvijay, B Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year1949
Total Pages523
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, B000, & B999
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy