________________
३२४ - पण्डितदुर्वेकमिश्रकृतों ..
साधनधर्मस्य साध्यस्वभावताया एवे[७३.१२]ति स्वभावहेत्वधिकारेण विवृतम् । . कार्यहेतुना व्यभिचारमाशंक्य कार्यस्ये [७४.६]त्याह । तेन [७४.७] प्रतिबन्धेन ।
तयो[७४.७]रन्वयव्यतिरेकयोः । तदभावख्याति: [७५.७] तदभावज्ञानम् , नियम 5 ख्यापयतश्चायमभिसन्धिः । तत्तुल्य एवास्तीत्यभिधानेऽतत्तुल्ये सर्वत्रान्यस्मिन्विरुद्धे ऽसति च 'नास्तित्वं लक्षणान्तरमितिप्रसङ्गे नियमार्थमित्येव नास्तित्वं रूपं तृतीयं न पुनर्विरुद्ध अन्यत्र [७५.८] चेति दर्शयितुमसत्येवत्युक्तं सूत्रकाणेति । विरुद्धत [७५.८] इति सहास्थितलक्षणेनैव विरोधेन विरुद्भयत इति । कथं नानुष्णाशीतादपी
[७५.१६]त्याह अन्यतो [७५.१६] विपक्षाद् व्यवच्छेदस्याभावस्य प्रसङ्गादि10 [७५.१६]ति । इति[७५.१९]र्दोषस्याकारं दर्शयति । तस्य [७५.१९] तद.
भावस्य । अन्यमिच्छतामि[७५.२१]त्यभिसम्बध्यते । तथा परस्परपरिहारस्थितलक्षणेनापि [७५.१३] विरोधेन विरुद्धमित्यपि द्रष्टव्यम् ।
अभिघातो [७६.१५] वेगवद्व्यसंयोगविशेषोभिमतः । अभिघाताग्निसंयोगादेव नाशप्रत्ययौ [७६.१५] तयोः सन्निधिः [७६.१६] ते विना विनाशो 15 न घटादिभिः संसर्गतां [७६.१६] याति ।
तदनपेक्षालक्षणं बाधकम् [७६.२६] । प्रसङ्ग मुखेन [७६.२६] परोपगमसिद्ध[36a] 'पक्षधर्मताद्वारेण । विपञ्चयितुमि[७७.१]ति ब्रुवाणेन चाधिक. प्रतिपादनार्थमुक्तमेवोच्यमानमनुवाद एव न तु पुनरुक्तमिति दर्शितम् । आका
शादिनित्यद्रव्यापेक्षया देशकाल[७७.२]ग्रहणं दृष्टान्तार्थ द्रष्टव्यम् । तेनायमों 20 यथा नित्यानाममीषां देशकालनियमो नास्ति तथा शब्दगुणत्वादिस्वभावनियमोपि. न
युज्यत इति दृष्टान्तार्थम् । देशस्वभावनियमायोग[७७.२]स्तु दार्टान्तिकः । एकाङ्गवैकल्यात् [७७.३] सत्त्वलक्षणैकाङ्गहीनत्वात् । तदात्मतां [७७.५] क्षणिकस्वस्य प्रकृतस्याकृतकसदात्मतां प्रति [७७.५] । शास्त्रकार[७७.५] शब्दः प्रकरणात्
कीर्तिपादेषु द्रष्टव्यः । सत्त्वस्य क्षणिकस्वभावतां प्रतिपादयिष्यती[७७.९]. 25 ति सम्बन्धः । वस्तुस्थित्यैव [७७.७] वस्तुवृत्त्यै न परोपगमबलेनेत्यर्थात् । अभावप्रसङ्गेन' [७७.९] प्रकरणाद्विनाशसद्भावप्रसङ्गेनेत्यवसेयम् । १. हेतोरभावख्यातिः
२. ०लक्षणतयापि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org