________________
पृ. ४८ पं. १५..] हेतुबिन्दुटीकालोकः ।
३०३ भूतामिति । तदेकप्रका(हा)रनिहतेऽपि सम्बन्धेऽस्मिन्निमामीदृशीं सूक्ष्मक्षिकां कुर्वता भट्टार्चटेन कथमयं स्थवीयान्दोषो न दर्शित इति न प्रतीमः ।।
ननु यः किल कार्यकारणलक्षणसंबन्धान्तरवशात्कयोश्चिद्वस्तुनोः कार्यकारणरूपतामुपैति तं प्रत्येतदुच्यमानं शोभेत । अस्माकं तु कार्यसमवायं कारणत्वं कारणसमवाय(यित्वं च कार्यत्वमिच्छतामित्यनन्तरोक्तादोषान्न(क्ता दोषा न) किंचिदुपध्नन्तीति नैयायिकवचनमा-5 शक्य तदभिमानमप्युन्मूलयन्नाह-समवायीति । समवायिकारणस्यैव कपालादेः । तत्रैव घटादिकार्यस्य समवायात् । चो यस्मादर्थे । निमित्तकारणं कुलालादि । असमवायिकारणं कपालसंयोगादिः । तयोर्ने कार्यसमवायोस्तीति न कारणं स्याततश्चाव्यापित्वं लक्षणदोष इति सामर्थ्याद्दर्शितम् । कार्यलक्षणे'(ण)स्याप्यकार्यस्य वेति वाशब्दोऽपिशब्दस्यार्थे । तत्समवायः कारणसमवायः । समवायिकारण एवं कपालादौ 10% समवायः कार्यत्वं न निमित्तासमवायिकारणयोरिति सप्तम्यन्तं स(पद)द्वयमिह सम्बन्धव्यम् , कपालादिसमवायिन एव घटादेरुदयोपगमात् । ततश्च निमित्तासमवायिकारणापेक्षया घटादिक कार्य न स्यादित्यत्रापि अव्यापितैव दर्शिता ।
इदानीं साधारणं दूषणमुपदर्शयन्नाह तस्य चेति । तस्य समवायस्य चो वक्तव्या-' न्तरसमुच्चये । अन्यथात्वव्याख्यानमत्र साहसमिति नानूद्यतेपि । व्यक्तिभेदविवक्षयोप- 15' युक्तकार्ये वा सर्वत्रशब्दप्रयोगात् । सर्वत्र कार्यकारणभूते वस्तुनि । अविशेषाद- . विशिष्टरूपत्वात् । परस्परमन्योन्य वढेधूमो धूमस्यापि वह्निः । कार्य कारणं च स्यात् , समवायस्य कार्यत्वकारणत्वलक्षणस्य विशेषादुभयस्ताद्रूप्यमताद्रूप्यं बा न समं स्यादित्येवं वदितुरंभिप्रायः । अथवा सर्वत्र काले वस्तुनि अकार्यकारणभूतेपि । सर्वत्र वा अंतशो महासामान्यस्य सत्तायाः' समवायभावान्न समवायभावो विभावितः । 20 किंत्वविशेष एवानूदित इति द्रष्टव्यम् ।
ननु नाविशिष्टः समवायः कार्यत्वकारणत्वलक्षणत्वेनेष्टोऽस्माकं किंतु पूर्वोत्तरभावाभावविशिष्ट इत्याशंक्याह पूर्वेति । पूर्वोत्तरकालावच्छिनौ पदार्थों पूर्वोत्तरायुक्तौ । तयोयौँ भावाभावी, पूर्वभाव एव यदुत्तरस्य भावः । तदभाव एव योऽभावोऽभवितृत्वम् , पूर्वस्यापि यः स्वभाव एव भावो भावनं सत्तयाऽभिसंवन्धकत्वं स्वाभाव एव च 25 योऽभावोऽभावनं समं ( ? ) [ 9 ]भावयितृत्वं तद्विशेषणः समवायः कार्यकारणलक्षणम् । एतदुक्तं भवति योऽर्थान्तरं स्वान्वयव्यतिरेकावनुविधापयति, यश्चार्थान्तरस्यान्वयव्यतिरेकावनुविधत्ते एव अन्वयव्यतिरेकानुविधा[पनाS][27a] 'न्वय व्यतिरेकानुविधायिनी वस्तुनी विशेषणे यस्य समवायस्य स तद्विशेषणः । कार्यकारणत्व
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org