________________
२९९
पृ. ४६ पं. ५]
हेतुबिन्दुटीकालोकः। यथा चायोगस्तथोपरिष्टात्सहकारिपर्वणि निर्णेष्यते । __भवतोऽस्मादभिधानप्रत्ययाविति भावः [४५.५] कार्यत्वाम[४५.५]त्यादिना. तमेवाभिव्यनक्ति । तदानुविधानमेव साधयन्नाह चन्दने[४५.२६]त्यादि । ऊर्णा मेषलोम भेदो विशेषः । अननैतदाह-यद्यदृश्यं तस्य कारणं स्यात्तत्कथमकारणस्येन्धनादेर्भेदमनुवि[द]ध्यादिति । इन्धनभेदानुविधानं धूमस्य प्रतिपाद्य वह्निभेदानुविधानं प्रतिपाद- 5 यन्नाह-अल्पे[४५.२७]ति । अल्पश्च महाँश्वाल्पमहान्तौ तौ च ताविन्धनविकारौ च तत्कारिणः । प्रातिपदिकग्रहणे न हि तदन्तस्य ग्रहणम् इति । “आन्महतः समानाधिकरण” [पा. ६.३.४६ ] इत्यात्वन्न भवति । तदनुरूपस्या[४५.२७]ल्पमहतो वा धूमस्य दर्शनादिति सम्बन्धः । अदृश्यात्मनोऽन्यादिसामग्रयां नियतं सन्निधान'मुपेक्ष्याऽग्न्यादेरेव कार्य धूम इति । एतत्साधिकामुपपत्तिमभिधायाधुना तन्नियतसन्निधानमेव तस्य न युज्यत 10 इति दर्शयन्नाह न चे[४५.२८]ति । चो वक्तव्यान्तरसमुच्चये । तस्याऽग्न्यादेः कार्य तत्कारणं तद्भावस्तत्ता [४६.१] । तस्यैवादृश्यस्य तदनन्तरं भावान्न धूमः स्यादिति भावः । चो[४६-३]ऽदृश्यकार्यत्वेन समं धूमादिकार्यस्य तुल्योपायत्वं समुच्चिनोति । तस्यादृश्यस्य सत(सतः)तद्भावानुविधानम् । चोऽवधारणे समान[४६-४]मित्यस्मात्परो द्रष्टव्यः । 'अत्रापि वृक्षेन्धनयोरपि तथाभावकल्पनायां तदेवोत्तर[४६.५]- 15 मिति। तदुपलम्भे प्रागुपलब्धिलक्षणप्राप्तमुपलब्धमुपलभ्यत इति । वृक्षादिभावे नियतसन्निधेरदृश्यात्मनः कुतश्चिदिन्धनस्य भाव इति पुनर[४६.६]प्रथमे चोद्ये [25a] 'परकीयएष' एव वाक्य(वृक्ष)भेदानुविधानादिन्धनस्य वृक्षादिसन्निधानेऽदृश्यात्मनो नियतसन्निधानता युक्ता, प्रतिबन्धाभावात् प्रतिबन्धे[४६.२चे त्यादि। वृक्षादिकारणत्वं तस्य वृक्षादेः स्वहेतोरेव[४६.५]बीजादेर्भावदर्शनादि[४६.५]ति परिहारः । तत्राप्यदश्यात्मनो 20 नियतसन्निधेरित्यादिचोद्यपरिहारयोराभीक्ष्ण्येनानवस्थानात् पर्यवसानं च(नं न) स्यात् । ततश्चै कस्यापि नियतकार्यत्वं न स्यादित्याकूतम् । यदि वा तस्याप्यदृश्यस्य भावे नियतसन्निधान[न]परमदृश्यं कारणं किं न कल्प्यते ? न्यायस्य समानत्वात् । तथात्राप्येवमित्यनवस्था न व्यवस्थितः कार्यकारणभावो भवेदित्यर्थः । अथवा तत्रापि [४६.५] वृक्षादौ तथाभावकल्पनायाम् [४६.५] दृश्यभावकल्पनायां परेण क्रियमाणायां 25 तदेवोत्तर [मिन्धना]देवृक्षादिभेदानुविधानात् । न च वृक्षादिसन्निधाने नियतसन्निधानता युक्तेत्यादि। नापि वृक्षादिकारणत्वमदृश्यात्मनों वृक्षादेः खहेतोरेव बीजादेर्भावदर्शनादिति
३. बन्धे वा-s
१. तत्रापि s २. स एव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org