SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ २९८ पण्डितदुवैकमिभकतो [पृ.४३पं. ११- साध्यधर्मस्य साधनधर्मरूपतोपगमे सति भेदोपगमे फलं न किञ्चिदिति प्रतिपाद्य संप्रत्येकात्मसाध्यसाधनयोर्भेद एव न संभवति । तत्कथं स चेतनोपगम्येति(गम्य इति) (१) प्रतिपादयन्नाह न चे[४३.११]ति। कथंचित् केनापि स्वभावेन यो भेदः [४३.१२] कृतकत्वानित्यत्वयोः स न युक्तः। कस्मादित्याह एकस्मादि[४३१.२]ति । येन • 5 धर्मिस्वभावेन तयोरभेद इष्यते तस्मादेकस्मात्स्वभावभेदात्तयो[४३.१२] धर्मयोरिति प्रस्तावात् । येन स्वभावेन तयोर[४३-१३भेदस्तेनापि [न] भेद एव येनाय दोषः स्यात् । किन्तु ततोपि स्वभावात्तयोः कृतकत्वानित्यत्वयोः कथंचिद्भेदाभेदौ न भेद एवाभेद एवे(एव वे)ति। येन स्वभावेनाभिन्नाविष्येते तदेकस्वभावादपि भेदवतो [४३,१४]भिंद्यमानयोः । तेन भेदावधिना स्वभावेन कथश्चिदभेदनिमित्तम् 10 [४३.१ ४]इति । यद्यभेदो नेष्यते तदैकान्तिको भेद एव स्यात् । सति चैवं पूर्वको दोष इति प्रायेणो[24b]'क्तम् ॥ तेनाप्य[४३.१६]भेदनिमित्तेनाभिन्नेन स्वभावेन कथांचद्भेदनिमितमिति प्रस्तावाबोद्धव्यम् । अपरोक्षोऽभ्यु(रोऽभ्यु)पगन्तव्यः[४३.१५] । अत्रापि यदि तेन स्वभावेन तयोरभेद एव भवेत्तदैकान्तिकोऽभेद एव तदा च कल्पनावभासिभेद निबन्धनः साध्यसाधनभावः स्यात् तथा चास्मन्मतानुप्रवेशप्रसङ्ग इत्याशयोऽवसेयः। अभेद15 निमित्ते भेदनिमित्ते च स्वभावान्तरेऽभ्युपगते माभूदैकान्तिकोऽभेदो भेदो वेति पुनस्तथाभूतस्वभावान्तराभ्युपगमो न्यायप्राप्तः । पुनस्तत्राप्येवमित्यभिप्रायवानितिशब्दहेतावभिप्रायाह अनन्तैवे [४३.१६]ति (प्रायवानाह इत्यनन्तैवेति। इति शब्दो हेतौ) । न केवलमविकल्पिकायां बुद्धावत्योप[४३.१६]शब्दः । परंपरा [४३.१७] परिपाटिः । तत्कल्पनया[४३.१८] भिन्नाभिन्नस्वभावकल्पनया विप्रलम्भन्ते [४३-१८] 20 विसम्वादयन्ति । दूषणान्तरमप्यत्रोपचिन्वन्नाह । कथंचिच्चेति [४३.१९] । भेदपक्षभाविना संबन्धाभावेन साध्यसाधनभावायोगादित्यादीनां दोषाणां कथमनवसरो[४३.२०]s. वसरोऽवकाश एवेत्यर्थः । इतोपि भिन्नाभिन्नरूपोभयधर्मासंभव इति संक्षेपेणाह यश्चे[४३.२०]ति । पुरोधाय [४३.२०]पुरस्कृत्य विकल्पबुद्धया आलम्ब्येति यावत् कल्पनाघटितस्य प्रतिषेधात् पारमार्थिक[४३.२ ४] इत्याह । इतिः त्रितयस्याकार 25 दर्शयति । त्रयोऽवयवा अस्येति त्रितयम्[४३.२०] । प्रकरणमुपसंहरन्नाह तस्मादि[४३.२४]त्यादि । स चो[४४:१८]क्तरूपोऽन्वयः । तस्या विरोधाद[४४.२०]नुपपत्तेः। - १. स्वभावादभेदात् । २. नास्ति । Jain Education International. For Private & Personal Use Only www.jainelibrary.org
SR No.001073
Book TitleHetubindu Tika
Original Sutra AuthorDharmakirti Mahaswami
AuthorArchatt Bhatt, Durvek Mishra Pandit, Sukhlal Sanghavi, Jinvijay, B Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year1949
Total Pages523
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, B000, & B999
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy