________________
पृ.४३ पं. ११. ] हतुबिन्दुटीकालोकः।
२९७ चो यस्मादर्थे । व्यक्तमेतदित्यस्मिन्नर्थे वा। अनित्यताग्रहणं चोपलक्षणं तेन कृतकत्वादावपि यथा योगमेव तत्प्रत्ययं प्रतिपद्यन्ते[४२.२ ३] निश्चिन्वन्ति । कृतकत्वादनित्यतामतमन्धन्त(तामनुमिन्वन्त) इति प्रकरणात् । कस्मादवस्त्वात्मानं ते तथा प्रतीयन्तीत्याह तस्मादनवस्थायीस्वमावस्यानुरूपा समीचीनोचिता या अक्रिया तदर्थितया प्रवृत्तेः [४२.२४] प्रवर्तनात् । तेषामनुमातृणामित्यर्थात् । अत्र विपर्यये बाधकमाह 5 अन्यथे[ ४२.२ ४]ति । व्यतिरि[24a] क्ताऽनित्यतायां सत्यां नित्यत्वात् [४२.२५/स्थिरत्वात्तस्य शब्दादिवस्तुनः प्रस्तावात् । नित्यत्वादि[४२.२५]ति ब्रुवाणस्यायमाशयो भिन्ननित्यतायोगेपि वस्तुनो नान्यथात्वं तस्यास्तत्राकिञ्चित्करत्वात् । किञ्चिक्रियायां वा भेदाभेदादिदोषानुषकात् । भेदेपि ततो व्यावृत्त(व्यावर्त)मानस्य तस्याकाशादेरिव नित्यत्वव्यवस्थेति वस्तुनो नित्यत्वाडे[४२.२५]तोस्तस्य नित्यत्वस्य वस्तुनो 10 योऽवगमस्तेनार्थि'त्वे न्यायप्राप्ते सति अयमनुमाता दि(ता अनि)त्यशब्दादिपदार्थसाध्याक्रियार्थी-[४२.२५] इतिस्तस्माच्छन्दादिकं नित्यमाशंकमानः [४२.२६] तदसंदेहेऽनुमानायोगात् । तथा सन्दिहानः किं कस्माद्वस्तुनोऽनित्यताविचारं प्रत्याहितास्थः [४२.२६] कृततात्पर्यार्थः । अनित्यतायास्तद्व्यतिरिक्तत्वात्तस्य स्थिरात्मतानिश्चयादेव' तत्संशयपूर्वकानित्यताविचारस्यैवायोगादिति भावः। 15
व्यतिरिक्तानित्यतयेति कचित्पाठः। तत्र नित्यत्वे प्रयोज्ये हेतौ तृतीया प्रत्येया। व्यतिरिक्तायामनित्यतायां वस्तुनस्तथा विचारो न युज्यत इति प्रतिपाद्य दोषान्तरमपि तस्यां दर्शयन्नाह व्यतिरिक्तायां चे[४३.१]ति । तत्रैव प्रतिपन्नायामनित्यतायां न वस्तुन्यप्रतिपन्न इत्यर्थात् सूचितम् । तद्वारेण [४३.२] व्यतिरिक्तानित्यताद्वारेण । प्रतिपत्ते[४३.२ वस्तुनस्तथात्वज्ञानात् । व्यवधीयते वस्त्वनेनानित्यतादिनेति व्यव- 20 घिस्तेन [४३.३]। व्यवधानं वा व्यवधिस्तेन किम् [४३.३]। अव्यवहितस्यैव भिन्नानित्यतादिव्यवधानन्यस्यैव वरमस्तु प्रतिपत्तिः । विशेषहे'तुमाह-तेनैवे[४३.४]ति । व्यतिरिक्तानित्यताप्रतिपत्तावपि वस्तुनस्तथात्वप्रतीतिः कथं युज्यत इत्यादिदोषशतमुत्पश्यन्सोत्प्रासमाह तदेतदि[४३.४]ति । एषो[४३.८]ऽनन्तरोक्तो दोषो न [४३.८] भवति । तत्स्वभावतया [४३.८ हेतुभूतया। कथञ्चि[४३.९ केन- 25 चिद्रूपेण यो भेदस्तस्योपगमे किञ्चित्फलमुत्पश्यामो [४३.१०] नोत्प्रेक्षामहे । . यदि कथंचिद्भेदो न स्याद्भेदाधिष्ठानः साध्यसाधनभावः कथमुपपद्येतोयोनु(येतेत्याह) साध्ये[४३.१०ति । अपि [४३.११] न्यायबलायातां संभावनामाह । । ।
१. अवगमाथित्वेन । २. नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org