________________
२८८
पण्डितदुर्वेकमिधकृतो [पृ. ३४. पं. ११स्मृतिरूपत्वमेवानुमानविकल्पस्य प्रतिपादयन्परः प्राह-तथाही[३४.११.]त्यादि । अमित्वादिना रूपेणानवच्छिन्नत्वात् अनग्निव्यावृत्तं वस्तुमात्रमित्याह । महानसस्सूपकारशाला । आदि[३४.१२]शब्दादयस्कारकुड्यादेग्रहणम् । प्राक्[३४.१५] पूर्वं व्याप्तिग्रहणकाल इत्याकूतम् । प्रदेशविशेष पर्वतादौ । तद्वद् [३४.१३.] 5 अनुमानविकल्पवत्।. .. नन्वधिगतावधिगन्तुरप्यनुमानविकल्पस्य प्रामाण्यप्रदर्शनेनास्यापि तथाभूतस्य प्रामाण्यमा
वेदितमेवति किमनेनोक्ता नतिशायिनोक्तेनापीत्याशंक्याह एवं मन्यत [३४.१४.] इति । पूर्वपक्षिणैतस्मिन्नुक्तेप्येवं ब्रुवाणो नियतमेवं वक्ष्यमाणकं मन्यते [३४.१४.]
चेतसि निवेशयति । यदि[३४.१ ४.]त्यादिना मननीयमेव दर्शयति । आदि[३४.१५.J10 शब्दात्कालस्य परिग्रहः । साध्यधर्मिग्राहि [३४.१५] पर्वतादिग्राहि । दृष्टान्त
धर्मिगाहि [३४.१७.] महानसादिधर्मियाहि । तत्र दृष्टान्तधर्मिग्राहिणा दर्शने[न] नैव [20a] पर्वतादिविशिष्टमनग्निना व्यावृत्तं वस्तु गृहीतम् । नापि तदाह न पर्व(नापि पर्व)तादिसाध्यधर्मिग्राहिणान्वयाद्यवेदिनो(ना)पि । तथात्र विपत्ति( तथात्वेऽविप्रतिपत्ति )प्रसंगा
तद्विशिष्टमनग्निव्यावृत्तम् वस्तु गृहीतमितिदर्शनान्वया(दर्शनद्वया)नधिगतमुक्तम् । अयोग15 व्यवच्छेदेन [३४.१८.] संबन्धव्युदानेन । तद्विपरीतत्वाद[३४.२०.] अनुमानविकल्पविपरीतत्वात् । तेन यहा था) त्यैव निश्चयनात् ।
ननु वस्त्वधिष्ठानत्वाद[३४.२३.]स्त्वालम्बनत्वादित्यभिप्रेतम् । तथा चानुमानासंग्रह इत्याह वस्त्वधिष्ठानत्वं चे[३४.२ ३.]ति । चकारस्तुशब्दस्यार्थे ।
प्रमाणस्य व्यापारः प्रापणम् तस्य विषयस्तमभिप्रेत्योच्यते । नालम्बनलक्षणं 20 [३४.२५.] विषयमभिप्रेत्योच्यते इति सम्बन्धनीयम् । आलम्बनलक्षणं ग्राह्यरूपम् ।
उक्तादन्येन प्रकारेण अन्यथाऽव्यापिनी सर्वप्रमाणासंग्राहिका। विप्रकृष्टो देशकालस्वभावैर्व्यवहितो विषयो यस्याः सा तथोक्ता ।।
तत्रापी[३५.१.Jल्यादि प्रतिविधानम् । विकल्परूपस्यैव वस्तुनो धर्मित्वात् । तस्यैव च तत्प्रधानत्वाद्यनुपादानत्वसाध्यत्वात् । तत्रापि प्रमाणव्यवस्थायास्तदेव विकल्परूपं 25 वस्त्वधिष्ठानमस्तीति समुदायार्थ । दर्शनविधिप्रतिषेधविकल्पानां दर्शनस्यैव 'प्रामाण्यं
नेतरयोरिति प्रकृतम् । उक्तञ्च । तत्र तदाद्यमेव ' [२५.११.] इत्यादिना । तत्कुतोऽस्य वस्त्वाश्रयेण प्रमाणव्यवस्थाप्रतिपादनस्यार्थोत्पा(स्योपपा)दनमित्याशंक्य संगति दर्शयितुम् इदं चे[३५.१२.]त्यादिनोपक्रमते । तस्य अनधिगतवस्तुरूपाधिगन्तृत्वस्य असिद्धता । तस्या उद्भावनं [३५.१६.] प्रकाशनं तदर्थम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org