SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ पृ. २. पं. २२. ] हेतु बिन्दु टीकालोकः । कस्य तदुपायतेत्येकदेशाकाङ्क्षायां तु प्रकरणस्य [ २.१७] इति श्रुतत्वाद् द्रष्टव्यम् । जन्यते [२.१८] जायते । अत एव “जनिः कर्तुः प्रकृति:" [पा. १.३.२६ ] इत्यनेन लब्धापादानसंज्ञकात् पूर्वं पञ्चमी । २४१ तत: [ २.१८ ] सन्देहोदयात् । तद्भावनिर्धारणाय [ २.१८ ] तदुपाय- 5 निश्चयार्थम् । कृषीवलो [ २.१८ ] हालिकः | आदि [ २.१८ ] शब्दात् 'तदितरः । अङ्कुरादिजननयोग्यं बीजं, तद्विपरीतमबीजम् । तद्वधृतये [ २.१८ ] तन्नियमार्थम् । चेत् [ २.१९] इति पराभ्युपगमे सर्वत्र । न [२.१९] इति युक्तत्वेनाभिमतां प्रवृत्तिं प्रतिषेधयति । हेतुमाह - प्रयोजने [ २.१९ ]ति । असति वचने कथं सम्भव इत्याह - तत्साधके [ १.२० ]ति । तस्य [२.२१] संशयस्य । • अनुमानव्युत्पत्तिः प्रयोजनमस्य । इत्य'नभिधाने विशिष्टं प्रयोजनं प्रति प्रकरणस्योंपायत्वं कथमिह सन्दिग्धे विदग्ध इत्याशङ्क्याह- अनुमाने [ २.२१]ति । दर्शनात् [२.२२] इत्युपलम्भात् । सामर्थ्यात् तेषां श्रवणादित्यर्थोऽवसातव्यः । 15 अयमत्र भट्टार्चटस्याभिप्रायः - यद्वयुत्पत्त्या योऽर्थी श्रुतदुपायग्रन्थसम्भवश्च स कस्यचिद्ग्रन्थस्य दर्शनात् तस्य चार्थित्व' विषयोपायभावं प्रति साधकबाधकप्रमाणाप्रतिसंवेदी तथाविधवचनमन्तरेणापि अर्थित्वमात्रचोदितोऽर्थित्वविषयोपायाभावं संशयानो जिज्ञासादित एवान्यत्र आदिवाक्यवियुक्त इव ग्रन्थे प्रवर्तिष्यति (ते) - तत्पाठश्रवणादिलक्षणां प्रवृत्तिमाचरिष्यति । अन्यथा आदिवाक्यविकले भूयसि शास्त्रे प्रवृत्तिर्न स्यात् । 20 तत्र च यदेव प्रवृत्तिनिबन्धनं तदत्रापि भविष्यति । नापि आदिवाक्ये सत्यप्याश्वासो युज्यते, अन्यत्प्रतिज्ञातवतामपि अन्यव्युत्पादनदर्शनात् । यथातः (यथा – “ अथातः ) धर्मं व्याख्यास्यामः " [ वैशे ० १.१.१ ] इति प्रतिज्ञाय षट्पदार्थीप्रतिपादनं कणादस्य । " ततो निष्फलैवादिवाक्यक्रिया स्याद् यदि तद्विषय संशयोत्पादनेन प्रवृत्त्यर्थं तदुप - 25 वर्ण्यते । अन्यथा त्वादिवाक्येपि कथमिव प्रवर्तेत श्रोतेति ? । १ अत्रालोकसम्मतः टीकापाठः ' बीजाबीजावधृतये' न तु यथा मुद्रिते लभ्यते ' इति । Jain Education International 10 For Private & Personal Use Only www.jainelibrary.org
SR No.001073
Book TitleHetubindu Tika
Original Sutra AuthorDharmakirti Mahaswami
AuthorArchatt Bhatt, Durvek Mishra Pandit, Sukhlal Sanghavi, Jinvijay, B Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year1949
Total Pages523
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, B000, & B999
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy