SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ क्षणिकस्यैवार्थक्रियाकारित्वरूपं सत्त्वम् । यविरहलक्षणमसत्त्वं स्वादिति कयं न क्षणिकता ? । क्रियोपगमे वा क्रमपक्ष एव । तत्र चोक्तो दोषः। एवमक्षणिकत्वे [T. 312a.] सति चक्षुराद्यायंतनानामसत्वप्रसङ्गात् क्षणिकतायामेव सत्त्वमिति यत् सत् तत् क्षणिकमेवेति सतो नश्वरात्मतासिडे: अन्वयव्यतिरेकरूपव्याप्तिसिद्धिरिति ॥ १. द्यायत्तानाम-T.। २. T. adds here ब्राह्मणाचतविरचिते विवरणे, स्वभावहेत्वधिकारः प्रथमः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001073
Book TitleHetubindu Tika
Original Sutra AuthorDharmakirti Mahaswami
AuthorArchatt Bhatt, Durvek Mishra Pandit, Sukhlal Sanghavi, Jinvijay, B Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year1949
Total Pages523
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, B000, & B999
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy