SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ १३१ 101 क्षणिक एव एकार्थकियारूपसहकारित्वम् । घस्य ” कार्योत्पादानुगुणस्योत्पत्ताविष्यमाणायां " कार्यस्य " अङ्कुरादेः स्यात्, विशेषाभावादित्यभिप्रायः। ततश्च परस्परतो विशेषोत्पादानपेक्षिण एव सहकारिणः [S. 129a.] कार्य कुरिन् । किमेवंसति सिद्धं भवति ? इति चेत्, आह - " तेन " येन क्षणिका अपि परस्परतो विशेषोत्पादाऽनपेक्षा एव स्वकार्य कु- 5 वन्ति एककार्यप्रतिनियमलक्षणं च सहकारित्वं प्रतिपद्यन्ते तेन कारणेन "अक्षणिकानामपि कारणता स्यात् , अपेक्षणीयेभ्यः स्वभावातिशयोत्पत्तिश्च न स्यात् ” इत्यक्षणिकवादी क्षणिकपक्षेण खपक्षस्य साम्यमापादयति । यदाह - "कः शोभेत वदन्नेवं यदि न स्यादहीकता। अक्षता वा यतः सर्वं क्षणिकेष्वपि तत्समम् ॥ विशेषहेतवस्तेषां प्रत्यया न कथञ्चन। नित्यानामिव युज्यन्ते क्षणानामविवेकतः॥" इति । तत्रैतत् स्यात् प्रथमक्षणेऽपि क्षितिबीजादयः परस्परतः समुत्पन्नविशेषा एव सन्निधीयन्ते - “येन यस्याभिसम्बन्धो दूरस्थस्यापि तेन सः।" इति न्यायाद्धि दूरदेशवर्तिनामपि हेतुफलभावात् इत्याशङ्कयाह - " अथ सहकारिणा " इत्यादि । सहकारिणः [T. 298a.] परस्परसम्पर्कविकला अपि वस्तुधर्मतयैवान्योन्यमुपकुर्वन्तीति सहकारिणा कार्योत्पादानुगुणविशेषजननाय कृतविशेष एव स- 20 म्पर्ककाल उपतिष्ठेत, एवं [S. 129b.] सत्यनवस्था स्यात् । तथा हि - तद्विशेषोत्पत्तावप्यपरः सहकारिकृतो विशेषोऽभ्युपगन्तव्यः, तथा तदुत्पत्तावप्यन्य इति । अथ नैवं सहकारिणः परस्परस्य कार्योत्पादानुगुणविशेषनिमित्तमपरं विशेषं कुर्वन्ति , स्वभावत एव तत्र तेषां योग्य- 25 त्वात् इत्यत आह - " न च ” इत्यादि । नैव हि सहकारिणः क्षितिबीजादयः परस्परस्य कार्योत्पादानुगुणो यो विशेषः तदु. त्पादने " नित्यं " सर्वकालं योग्यावस्था " येन " योग्यावस्थत्वेन “नित्यानुषक्तः " नित्यानुबडः * एषां " क्षितिबीजादीनां कार्योत्पा१. क्षणिकापेक्षणात् स्व°- T. । 15 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001073
Book TitleHetubindu Tika
Original Sutra AuthorDharmakirti Mahaswami
AuthorArchatt Bhatt, Durvek Mishra Pandit, Sukhlal Sanghavi, Jinvijay, B Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year1949
Total Pages523
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, B000, & B999
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy