________________
कार्यस्यैव सहकार्यपेक्षेति मतस्य निरासः। १२५ मर्था [S. 123b.] एव खभावतोऽन्त्याः प्रत्ययाः सह जायन्ते क्षणिका येषां [T. 293a.] प्रापश्चात्पृथग्भावो नास्ति' इत्यत्र । " स कथमेकक्षणभावी ” एकस्मिन्नेवान्त्ये क्षणे भवनशीलः “ अन्यथा भवेत्” अन्त्यक्षणात् प्राक् पश्चात् पृथग्वा भवेत् ? "यश्च” अन्यथा "भवति स एवान्त्यक्षणभावी सहकारिसन्तानोपकृतखभावोऽक्षेप. 5 क्रियाधा " न भवतीति नायम्” अक्षणिकपक्षोदितः " प्रेसङ्गः " क्षणिकपक्षे। कुतः । * कारकाकारकयोः” इत्यादि । कारकोऽन्त्यः अकारकस्तदन्यः तयोर्यः " स्वभावः " स भिन्नोऽपि भेदाविवक्षयैकत्वेनोक्तः । तथा कारकस्य यो हेतुरुपान्त्यः, अकारकस्यापि यो हेतुस्तदन्यः स भिन्नोऽप्यभेदविवक्षयैवैकत्वेनोक्तः । तेन कारका- 10 कारकयोयौं स्वभावी तयोरेकत्र धम्मिणि विरोधात् । तथा तयोः स्वभावयोर्जनको यौ हेतू - एकः कारकखभावजनकोऽन्यश्वाकारकस्वभावजनकः-तयोरप्येकत्र धम्मिणि विरोधात्, अन्यत्वे सति । अकारकस्वभावजनकहेतोरुत्पन्नस्याकारकस्य खभावस्यान्यत्वात् " यश्च भवति स एव न भवतीति नायं प्रसङ्ग " इति । 15 . [$ ४१. कार्यस्यैव सहकार्यपेक्षेति मतस्य निरासः।] - अपरस्त्वन्यथा स्थिररूपेष्वेकार्थक्रियाप्रतिनियम [S. 124a.] कल्पितवान् तमुपन्यस्यति " योऽपि मन्यते " इत्यादि । भावस्य ह्यक्षेपक्रियाधम्मैव सर्वदा स्वभावः, न तु [T. 293b.] यथा के- ' चिद् (ब्रु)वते - सहकारिसन्निधानापेक्षा वस्तूनां कारकखभाव- 20 व्यवस्था, न खत इति । स्वतोऽकारकत्वे पररूपेण कारकत्वायोगात् कारकव्यवस्थोच्छेदप्रसङ्गात् । स एवंविधस्वभावो न कदाचित् साहित्यं स्वकार्यकरणेऽपेक्षते यतोऽन्यः सहितोऽन्यश्च केवल: कारकाकारकस्वभावभेदात् स्यात् । स तर्हि सर्वदा तत्स्वभावः कार्य किन्न करोति.? इति चेत् । कार्यस्य प्रत्ययान्तरापेक्षस्वभावतया 25 तस्मि(स्मिन् ) सर्वदा जनकत्वेनावस्थितेऽपि केवलाद्भावात्, तेनात्र कार्यमेवापराध्यति, यत् तस्मि(स्मिन्) - केवले जनकतयाऽवस्थितेऽपि प्रत्ययान्तराण्यपेक्षत इति । ततः १. भावापेक्षकि° - T. । २. दोषः - T. । ३. ह्यमेक्षनि: T.। ४. धर्मः T. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org