SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ हेतुबिन्दुटीका । .. अभेदस्यापरित्यागे भेदः स्यात् कल्पनाकृतः। तेस्याऽवितथभावे या स्यादभेदे मृषार्थता ॥ २०॥ अन्योन्याभावरूपाणामपराभावहेतुकः। एकभावो यतस्तस्मान्नैकस्य स्याद द्विरूपता ॥२१॥ अन्योन्याभावरूपाश्च पर्यायाः स्युन भेदिनः। तद्विनाशेऽविनाशि स्याद् द्रव्यं वा कथमन्यथा ? ॥ २२ ॥ कूटस्थनित्यता द्रव्ये भेदेषु क्षणनाशिता। . कस्मान्नेष्टा ? विरोधश्चेत् नेष्यते भेदलक्षणम् ॥ २३॥ तदिष्टौ किन्न सामान्यं सर्वव्यक्त्यनुयायि च। एकमिष्टं जनन्या च जायायाः किं न चैकता ? ॥ २४॥ भेदाभेदोकदोषाश्च तयोरिष्टौ कथं न वा!। प्रत्येक ये प्रसज्यन्ते द्वयोर्भावे कथं न ते ? ॥२५॥ गुडश्चेत् कफहेतुः स्यान्नागरं पित्तकारणम् । तम्मूलमन्यदेवेर्दै गुडनागरसंक्षितम् ॥२६॥ 15 मधुरं न हि सर्वं स्यात् कफहेतुर्यथा मधु । तीक्ष्णं वा पित्तजनकं यथा मागधिका मता ॥ २७ ॥ प्रत्येकं यनिदानं यत् स्वतो मिश्रं तदात्मकम् । किन्न दृष्टम् ? यथा माषः स्निग्धोष्णः कफपित्तकृत् ॥२८॥ शक्त्यपेक्षं च कार्य स्याद् गुणमात्राऽनिबन्धनम् । सर्वत्राभावतस्तासां कस्यचित् किञ्चिदेव च ॥ २९ ॥ ये भेदाभेद[T. 279b.]मात्रे तु दोषाः सम्भविनः कथम् ! । तत्सद्भावेऽपि ते न स्युराि याद् विचक्षणः [S. 107a.] ॥३०॥ विरोधिसन्निधेर्दोषः तज्जन्मा न भवेदपि । सति तस्मिस्तदात्मा तु नानिष्ठोऽपि निवर्त्तते ॥३१॥ भागा एव च भासन्ते सन्निविष्टास्तथा तथा । तद्वान् कश्चित् पुनर्नैव निर्भागः प्रतिभासते ॥ ३२॥ अन्योन्यप्रत्ययापेक्षास्ते तथास्थितमूर्तयः। कर्मणां चापि सामर्थ्यादविनिर्भागवर्तिनः ॥ ३३॥ संनिवेशेन ये भावाः [T. 280a.] प्राणिनां सुखदुःखदाः । 30- कर्मभिर्जनितास्ते हि तेभ्य एवाविभागिनः ॥ ३४॥ ते चैकशब्दवाच्याः स्युः कथञ्चिन्न त्वभेदिनः । नच स्वलक्षणशाने शब्दार्थः प्रतिभासते॥३५॥ १. भेदाभेद झ्यते चेत् तत्राह । २. भेदस्य सत्यत्वे । ३. भेदाभेदयोरन्योन्याभावरूपयोरप्येकत्रापश्यिताविष्यमाणायाम । ४. कूटस्थनित्यतेष्टौ । ५. संस्थानविशेषेण । ६. कल्पनयेत्यर्थः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001073
Book TitleHetubindu Tika
Original Sutra AuthorDharmakirti Mahaswami
AuthorArchatt Bhatt, Durvek Mishra Pandit, Sukhlal Sanghavi, Jinvijay, B Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year1949
Total Pages523
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, B000, & B999
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy