SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ हेतुबिन्दुटीका । सीन्यं भजमानास्तत्कार्यजनने न व्याप्रियेरन् । यस्मात् " ते " बीजादयो भावा: " निरभिप्रायव्यापाराः " पर्यालोचनाशून्यव्यापारा एकत उत्पद्यमाने " कार्ये सर्व्वे एव व्याप्रियन्ते " । भवनधर्म्मणि च कार्ये तेषां प्रारभाव एव व्यापारः । तदन्यस्यायोगात् । यदि हि 5 व्यापृताद्न्य एव व्यापार: [T. 268b.] तदा तत एव कार्योत्पादादू व्यापारवतः कारकत्वमेव हीयते । १० 1 " तस्यासौ व्यापारः ततस्तस्य कारकत्वम् इति चेत् । नन्वेवं व्यापारोपयोगस्य कार्यानुपयोगिनि तंत्रोपचारात् पारमार्थिकमस्य कारकत्वं हीयेत । कश्चास्यै व्यापारेण सम्बन्ध: ? । समवा10 यश्चेत् । न । तस्य प्रागेव निरस्तत्वात् । समवायाच्च व्यापारवत्त्वे अन्यस्यापि तत्कार्यानुपयोगिनस्तद्भावप्रसङ्गः समवायस्येदेति बुद्धिहेतोरेकत्वेन सर्व्वत्र समानत्वात् । अभिमतेनैव व्यापृतेन तयापारोत्पादनात् नातिप्रसङ्गः इति चेत् । ननु तेनं तदुत्पादनं तंत्र समवायादेवोच्यते । स च [S. 93b.] सर्व्वत्र समानः । येन 15 च परिश्रमेण व्यापारं जनयति तेन कार्यमेव किन्नोत्पादयति ? येन व्यवधानमाश्रीयते । यथा च स्वसन्निधिमात्रेणैवायं व्यापारं जनयति न व्यापारान्तरेण, अनवस्थाप्रसङ्गात्, तथा तत एवं कार्यमपीत्युक्तप्रायम् । तस्माद् भाविनि कार्ये प्राग्भाव एव कारणस्य व्यापारः । स 20 च सर्व्वेषामस्तीति सर्व्व एव कार्योत्पत्तौ व्याप्रियन्त इति व्यपदिश्यन्ते । " तदपि कार्यं सव्र्व्वेभ्य एव जायते " सर्व्वेषां भाव एव तद्भावात् । न हि कार्यस्य कारणाभिमतभाव एव भावमन्तरेणापरं जन्म । तथाभावे हि तत्रैव कारणव्यापारात् कार्यक्रियैवैषां न 25 सम्भवेत् । ततश्च सत्स्वपि कारणेषु कथमस्य भाव उपलब्धिव्र्वा स्यात् ? । तत्सम्बन्धिनो जन्मन: करणात् इति चेत् । न । असता १. क्रियारूपस्य । २. व्यापारवति कारणे । ३. व्यापृतस्य । ४. घटादेः । ५. अङ्कुर । ६. अङ्कु जनन । ७. बीजा । ८. व्यापारोत्पाद° । ९. बीजादौ । १०. एव स्वसंनिधिमात्रादेव का T. ११. अपरजन्मसद्भावे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001073
Book TitleHetubindu Tika
Original Sutra AuthorDharmakirti Mahaswami
AuthorArchatt Bhatt, Durvek Mishra Pandit, Sukhlal Sanghavi, Jinvijay, B Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year1949
Total Pages523
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, B000, & B999
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy