________________
सवस्य क्षणिकत्वस्वभावत्वम् ।
तामेवार्थतोऽपरस्य प्रतीतिं स्फुटयन्नाह इत्यादि । यदि तत्स्वभावतया साध्येन हेतोरन्वयः सिध्यति तत एव " तदभावेऽभावोऽपि सिध्यत्येव " । तत्स्वभावस्य तदभावे स्वयं नैरात्म्येन भावायोगात् । << तथा " तत्स्वभावतया साध्याभावे साधनस्याभाव"सिद्धौ” " च " सत्यां तत एव साध्येन 5 हेतो: “ अन्वयस्यापि सिद्धेरिति " ।
यैस्तु व्याख्यायते " साधेयवति प्रयोगे तदभाव एव विपक्षे हेतोर
-
Jain Education International
"" तत्स्वभावतया "
"
भावख्यातिर्यथा स्यात् नान्यत्र विपक्षे विरुद्धे वा हेत्वभावप्रसङ्गात् विरुद्धत एव व्यवच्छेदप्रसङ्गाश्चेति नियमख्यापनार्थो व्यतिरेकप्रयोगः” इति । स तदर्थोऽप्ययुक्तः । कुतः ? “ अन्यविरुद्धयोरपि " न केवलं तदभावस्य "" विपक्ष - 10 त्वात् " यस्य हि - अन्य एव विपक्षोऽन्यधर्म्मयोगी वाऽन्यो, न विवक्षितधर्म्मानाश्रयः, [S.79b.] विरुद्ध एव वा सहानवस्थानलक्षणेनैव [T. 258a.] विरोधेन न परस्परपरिहारस्थितलक्षणतयापि विपक्ष:- तस्यानित्यत्वादन्यानात्मादिधर्म्मवति अर्थे, कृतकत्वादिवृत्तेः, हेत्वभावप्रसङ्गः । औष्ण्ये च साध्येऽग्निलक्षणस्य 15 हेतोर्विरुडादेव शीतात् नानुष्णशीताद्ध्यन्यतो व्यवच्छेदप्रसङ्गात् नैकान्तेनौष्ण्यमग्निर्ग्रसयेदिति तस्यायं दोषः स्यात् । तं प्रत्याचार्येणोक्तम् - यद्येकस्य विपक्षत्वमिष्यते तदा तदभावस्यैवेष्यताम्, न विरुद्धस्य अन्यस्य वा, तस्यान्यत्रापि विवक्षितधर्मानाश्रये विरुद्धे च भावात्, तदभावमन्तरेण तयोरन्यविर - 20 डत्वायोगात् । न त्वस्माकं त्रिविधमपि विपक्षमिच्छताम्, विवक्षितधर्म्मानाश्रयं चाऽन्यमिति भावः ।
For Private & Personal Use Only
ॐ
[ $ १०. सत्त्वस्य क्षणिकत्वस्वभावतायाः समर्थनम् । ]
यदि स्वभावहेतावन्वयव्यतिरेकयोः साधनधर्मस्य साध्यखभावता निबन्धनमित्यन्वयेन व्यतिरेकेण वा साधर्म्यवैधर्म्यवतो: 25 ..रेव सकाशाद्व्यावृत्तिः (2)
१. वैधर्म्यं तु तदभावेऽभावस्य प्रतीतत्वान्न शङ्का । २.
३. अनित्यत्वं । ४. शीतवह्निवत् । ५. निरवयवत्वादि । ६. उष्णोऽयं पदार्थ:, अमित्रात् । ७. दिमागेन । ८. साध्याभावे तदभावान्यविरुद्धलक्षणात् त्रितयान्मध्यादेकस्य । ९. साध्याभावे साधनाभावस्य । १०. तदमात्रस्य । ११. साध्याभात्रम् । १२. अन्य । विरु० । १३. दोषः १४. यश्च युज्यते एतन्मध्यात् स प्रहीष्यते ।
www.jainelibrary.org