SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ ० .. । ५० प्रमाणमीमांसाया विषयानुक्रमणिका । विषयः पृ० पं० सू० विषयः , पृ० पं० १०. बोध्यमपेक्ष्य प्रयोगप्रदर्शनम् ५२ १६ ग्वचनानर्थक्यसमर्थनम् ५६ ७ ११. प्रतिज्ञायाः लक्षणम् ५२ २४ २८. दूषणस्य लक्षणम् १२. हेतोर्लक्षणम् ५२ २९ २९. दृषणाभासस्य लक्षणम् ५९ २० १३. उदाहरणस्य लक्षणम् दूषणाभासत्वेन संमतानां चतुर्विशते. १४. उपनयस्य लक्षणम् ५३ १३ र्जात्युत्तरप्रयोगाणां क्रमशो विस्त१५. निगमनस्य लक्षणम् रतः प्रदर्शनम् अवयवपञ्चकशुद्धिं प्रदयं दशाव जात्युत्तरप्रयोगस्य प्रतिसमाधानयवप्रयोगप्रकटनम् ५३ २० प्रदर्शनम् ६२ १६ १६. हेत्वाभासस्य विभागवचनम् ५४ ३ दुषणाभासत्वेन संमतानां छलानां हेत्वाभासशब्दप्रयोगस्य औपचारि निरूपणम् । ६२ २२ कत्वप्रकटनम् ५४ ४ ३०. वादस्य लक्षणम् ६३ ६ हेत्वाभासस्य संख्यान्तरनिराकरणम् ५४ ७ तत्त्वरक्षणं जल्पवितण्डयोप्रयोजनमिति १७. असिद्धहेत्वाभासस्य निरूपणम् ५४ १६ नैयायिकमतमाशक्य तन्निराकरस्वरूपासिद्धस्य निरूपणे सौगतस्या णम् ६३ २१ शङ्का तन्निरासश्च ५४ १८ जल्पवितण्डयोर्कथान्तरत्वाभावसमर्थसन्दिग्धासिद्धस्य प्ररूपणम् ५४ २५ नेन वादात्मकैकैव कथेति स्वेष्ट१८. वाद्यादिभेदेन असिद्धभेदस्य विधा समर्थनम् _ नम्. ३१. जयस्य लक्षणम् ६४ २६ १९. विशेष्यासिद्धादीनां स्वेष्टभेदे- ३२. पराजयस्य लक्षणम् ६५ ३ वन्तर्भाववचनम् ५५ १४ ३३. निग्रहस्य निरूपणम् २०. विरुद्धहेत्वाभासस्य लक्षणम् ५५ २७. ३४. नैयायिकसंमतस्य विप्रतिपत्त्य__अन्याभिमतविरुद्धभेदानां संग्रहः ५६ ६ प्रतिपत्तिमात्रस्य पराजयहेतुत्वस्य २१. अनैकान्तिकस्य निरूपणम् ५६ १७ निराकरणम् अन्याभिमतानकान्तिकभेदानां स्वेष्टा नैयायिकसंमतानां द्वाविंशतिभेदनैकान्तिकेन्तर्भावः . ५६ २१ भिन्नानां निग्रहस्थानानां क्रमशो २२. दृष्टान्ताभासानां संख्यावचनम् ५७ ९ निरूपणम् , परीक्षा च ६५ २० २३. साध्यसाधनोभयविकलतया साध- ३५. सौगतसंमतस्य असाधनाङ्गवचना Hदृष्टान्ताभासानां निरूपणम् ५७ १४ दोषोद्भावनयोनिग्रहहेतुत्वस्य परी२४. साध्यसाधनोभयाव्यावृत्तत्वेन वैध क्ष्य निराकरणम् ७२ १० यंदृष्टान्ताभासानां प्ररूपणम् ५७ २० असाधनाङ्गवचनमित्यस्य त्रिरूप२५. सन्दिग्धसाध्याद्यन्वयव्यतिरेकाणां लिजावचनमित्यादिप्रथमव्याख्यादृष्टान्ताभासानां प्रतिपादनम् ५८ २ नस्य खण्डनम् ७२ १६ २६. विपरीतान्वयव्यतिरेकयोदृष्टान्ता असाधनाङ्गमित्यस्य साधम्र्येण हेतो. भासयोनिरूपणम् ५८ १६ वचनइत्यादिरूपव्याख्यानान्तरस्य २७. अप्रदर्शितान्वयव्यतिरेकयो निषेधः दृष्टान्ताभासयोः प्रतिपादनम् ५८ २५ अदोषोद्भावनमित्यस्य प्रसज्यप्रतिसर्वदृष्टान्ताभासानां अनन्वयाव्यति षेध इत्यादिव्याख्यानस्य निषेधः ७४ १८ रेकाभिन्नत्वेन तन्निरूपणे तयोः पृथ पत्रवाक्यस्य लक्षणकरणप्रतिज्ञा ७४ २७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001069
Book TitlePramana Mimansa Tika Tippan
Original Sutra AuthorHemchandracharya
AuthorSukhlal Sanghavi, Mahendrakumar Shastri, Dalsukh Malvania
PublisherZZZ Unknown
Publication Year1995
Total Pages340
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Philosophy, Nyay, Nay, & Praman
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy