SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ४९ विषयः प्रमाणमीमांसाया विषयानुक्रमणिका । पृ० पं० सू० विषयः । पृ० पं० सामर्थ्याभावं प्रदर्यं कुतः प्रमा 'असिद्धपदस्य व्यावृत्तिनिर्देशः ४५ २६ णात् तनिश्चय इत्याशङ्का ४१ १७ अबाध्यपदस्य फलम् ४५ २६ ११. ऊहात्प्रमाणात् अविनाभावनिश्चय- १४. बाधाया विधाप्रदर्शनम् ४६ स्य प्रतिपादनेन उक्ताशयायाः १५. धर्मस्य धर्मिणश्च साध्यत्वसमसमाधानम् ४६ १२ १२. स्वभावादिभेदेन लिङ्गस्य विभ- १६. धर्मिणः प्रमाणसिद्धत्वप्रदर्शनम् ४६ १८ जनम् ४२ १ धर्मी बुद्धथारूढ एवेति सौगतमतस्य स्वभावलिङ्गस्य निरूपणम् ४२ ४ प्रतिक्षेपः ४६ २ असाधारणधर्म साधनत्वाभावं मन्वा .. १७. धर्मिणो बुद्धिसिद्धत्वस्यापि समनस्य सौगतस्य निराकरणम् ४२ ५ . र्थनम् ४७ २ कारणस्य लिङ्गत्वसमर्थनम् ४२ २२ बुद्धिसिद्ध धर्मिणि सौगतस्याशङ्का लिङ्गत्वेन संमतस्य कारणस्वरूपस्य तन्निरासश्च निर्देशः कार्यलिङ्गस्य निरूपणम् उभयसिद्धस्यापि धर्मिणः प्रदर्शनम् ४७ १६ प्राणादिरूपस्यासाधारणकार्यस्य । १८. दृष्टान्तस्यानुमानाङ्गत्वनिरासः ४७ २४ लिङ्गत्वसमर्थनम् १९. दृष्टान्तस्यानुमानानङ्गत्वे हेतूव्यतिरेकस्यैव हेतुनियामकरूपत्वेन पन्यासः . निर्णयः दृष्टान्ते अनुमानाङ्गत्वस्य विकल्प्य एकार्थसमवायिलिङ्गस्य प्रतिपादनम् ४४ २२ दूषणम् ४८ स्वभावादीनां विधिसाधनत्वनिर्देशः ४५६ २०. दृष्टान्तस्य लक्षणम् ४८ ९ सूत्रस्थचकारेण स्वभावाद्यनुपलब्धे अनुमानाङ्गत्वाभावेऽपि लक्षणप्रणनिषेधसाधकत्वस्थापनम् यनस्य प्रयोजनम् . . ४८ १२ विरोधिलिङ्गस्य प्रतिपादनम् २५ २६ २१. दृष्टान्तस्य साधर्म्यवैधर्म्यतया १३. साध्यस्य लक्षणम् विभागवचनम् ४८ १८ सूत्रस्थसिषाधयिषितपदस्य व्यावृत्ति- - २२. साधय॑दृष्टान्तस्य लक्षणम् ४८ २२ प्रदर्शनम् ५४ २१ २३. वैधय॑दृष्टान्तस्य लक्षणम् ४९ २६ ४५ ११ . द्वितीयाध्यायस्य प्रथमाह्निकम् । १. परार्थानुमानस्य लक्षणम् ४९ २ ७. प्रतिज्ञायाः प्रयोजनम् ५० २४ २. वचनेऽनुमानव्यवहारस्योपचारेण प्रतिज्ञाप्रयोगस्य समर्थनम् ५१ १ स्वीकरणम् ४९ ७ प्रतिज्ञार्थस्य अर्थादापन्नत्वात् प्रतिशा३. वचनात्मकपरार्थानुमानस्य द्वैविध्य याः प्रयोगे पौनरुक्त्यमिति सौगतप्रकटनम् ४९ २० स्याशङ्का ४. तथोत्पत्त्यन्यथानुपपत्तिभ्यां परार्था- ८. पक्षधर्मोपसंहारवचनवत् प्रतिज्ञा नुमानस्य प्रयोगदप्रदर्शनम् ४९ २३ वचनसार्थक्यसमर्थनेन उक्ता५. प्रयोगभेदेऽपि तात्पर्याभेदस्य प्रक शङ्काया निराकरणम् ५१ २१ टमम् अनुमानप्रयोगे विप्रतिपत्तिप्रदर्शनम् ५२ ४ ६. तात्पर्याभेदे द्वयोर्युगपत् प्रयोगस्य ९. स्वामिमतपेक्षप्रयोगप्रदर्शनेन वैफल्यप्रदर्शनम् ५० १५ विप्रतिपत्तिनिरासः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001069
Book TitlePramana Mimansa Tika Tippan
Original Sutra AuthorHemchandracharya
AuthorSukhlal Sanghavi, Mahendrakumar Shastri, Dalsukh Malvania
PublisherZZZ Unknown
Publication Year1995
Total Pages340
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Philosophy, Nyay, Nay, & Praman
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy