SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ पृ० ३. पं० ३. ] भाषाटिप्पणानि । : और 'विशेष' को 'पक्ष' बनाकर 'सामान्य' को ' हेतु' बनाने की युक्ति भी एक जैसी है ? | पृ० ३. पं० १. ' तत्र निर्णय:' - तुलना - " विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णय: " न्यायसू० १ १ ४१ । पृ० ३. पं० ३. 'अर्यते अर्ध्यते ' - प्रमेय - अर्थ के प्रकार के विषय में दार्शनिकों का मत- 5 भेद है। न्याय-वैशेषिक परम्परा के सभी प्रधान आचार्यो २ का मत हेय - उपादेय- उपेक्षणीयरूप से तीन प्रकार के अर्थ मानने का है। बौद्ध धर्मोत्तर ३ उपेक्षणीय को हेय में अन्तर्भावित करके दो ही प्रकार का अर्थ मानता है जिसका शब्दश: अनुसरण दिगम्बर तार्किक प्रभाचन्द्र माणिक्यनंदी के सूत्र का यथाश्रुत अर्थ करके किया है। देवसूरि को सूत्ररचना में तो माणिक्यनन्दी के सूत्र की यथावत् छाप है फिर भी स्वोपज्ञ व्याख्या में देवसूरि ने धर्मो- 10 तर के मत को प्रभाचन्द्र की तरह स्वीकार न करके त्रिविध अर्थ माननेवाले न्याय-वैशेषिक पक्ष को ही स्वीकार किया है, ४ जैसा कि सन्मतिटीकाकार ( पृ० ४६६ ) ने किया है । १ "सम्यग्ज्ञानं प्रमाणं प्रमाणत्वान्यथानुपपत्तेः " - प्रमाणप० पृ० १. न्यायकुमु० लि० पृ० ३६. प्रमेयक० १. १. “ तत्सम्भवसाधकस्य प्रमाणत्वाख्यस्य हेतोः सद्भावात् । ननु यदेव प्रमाणं धर्मित्वेनात्र निरदेशि कथं तस्यैव हेतुत्वमुपपन्नमिति चेत्; ननु किमस्य हेतुत्वानुपपत्तौ निमित्तम्- किं धर्मित्वहेतुत्वयाविरोधः १ । किं वा प्रतिज्ञार्थं कदेशत्वम् ? । यद्वाऽनन्वयत्वम् ? । तत्राद्यपक्षेऽयमभिप्रायः- धर्माणामधिकरणं धर्मी तदधिकरणस्तु धर्मः । ततो यद्यत्र प्रमाणं धर्मि कथं हेतुः १ । स चेत्; कथं धर्मि, हेतोर्धर्मत्वात् धर्मधर्मिणोश्चैक्यानुपपत्तेः १ । तदयुक्तम् । विशेषं धर्मिणं विधाय सामान्यं हेतुमभिदधतां दोषासम्भवात् । प्रमाणं हि प्रत्यक्ष परोक्षव्यक्तिलक्षणं धर्म्मि । प्रमाणत्वसामान्यं हेतुः । ततो नात्र सर्वथैक्यम् । कथञ्चिदैक्यं तु भवदपि न धर्मधर्मिभावं विरुणद्धि । प्रत्युत तत्प्रयोजकमेव, तदन्तरेण धर्मधर्मिभावेऽतिप्रसङ्गात् ।"स्याद्वादर० पृ० ४१, ४२. प्रमेयर० १.१ " ननु प्रत्ययविशेषो धर्मी सामान्यं साधनमिति न प्रतिज्ञार्थेकदेशता”-प्रमाणवार्त्तिकालङ्कार पृ० ६२ । २ "अप्रतीयमानमर्थं कस्माज्जज्ञासते ? । तं तत्त्वतो ज्ञातं हास्यामि वापादास्य उपेक्षिष्ये वेति । ता एता हानोपादानापेक्षाबुद्धयस्तत्त्वज्ञानस्यार्थस्तदर्थमयं जिज्ञासते" - न्यायभा० १. १. ३२. “पुरुषापेक्षया तु प्रामाण्ये चन्द्रतारकादिविज्ञानस्य पुरुषानपेक्षितस्य अप्रामाण्यप्रसङ्गः । न चातिदवीयस्तया तदर्थस्य यतया तदपि पुरुषस्यापेक्षितम्, तस्यापेक्षणीयविषयत्वात् । न चोपेक्षणीयमपि अनुपादेयत्वात् हेयमिति निवेदयिष्यते” । १. १. ३. पृ० १०३ ) - तात्पर्य० पृ० २१. न्यायम० पृ० २४. “प्रमितिर्गुणदोषमाध्यस्थ्यदर्शनम् । गुणदर्शनमुपादेयत्वज्ञानम्, दोषदर्शनं हेयत्वज्ञानम्, माध्यस्थ्यदर्शनं न हेयं नोपादेयमिति ज्ञानं प्रमिति: ।" - कन्दली पृ० १६६ । ३ "पुरुषस्यार्थः श्रत इत्यर्थः काम्यत इति यावत् । हेयोऽर्थः उपादेयो वा । हेयो ह्यर्थो हातुमिष्यते उपादेयेाप्युपादातुम् । न च हेयोपादेयाभ्यामन्या राशिरस्ति । उपेक्षणीयेा ह्यनुपादेयत्वात् हेय एव" - न्यायवि० टी० १.१ । ४ " हिताहितप्रातिपरिहारसमर्थ हि प्रमाणं ततो ज्ञानमेव तत्" - परी० १ २. " अर्थ्यते अभिलष्यते प्रयोजनार्थिभिरित्यर्थो हेय उपादेयश्च । उपेक्षणीयस्यापि परित्यजनीयत्वात् हेयत्वम्, उपादानक्रियां प्रति अकर्मभावात् नोपादेयत्वम् हानक्रियां प्रति विपर्ययात् तत्त्वम् । तथा च लोको वदति - अहमनेन उपेक्षणीयत्वेन परित्यक्त इति”–प्रमेयक० पृ० २ A, "अभिमतानभिमत वस्तुस्वीकारतिरस्कारक्षमं हि प्रमाणम् श्रतो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001069
Book TitlePramana Mimansa Tika Tippan
Original Sutra AuthorHemchandracharya
AuthorSukhlal Sanghavi, Mahendrakumar Shastri, Dalsukh Malvania
PublisherZZZ Unknown
Publication Year1995
Total Pages340
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Philosophy, Nyay, Nay, & Praman
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy