SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ ચોથા પ્રકરણની પાદનો १. (i) बंभ्रम्यते कथं धर्म-वाञ्छया सर्वदिङ्मुखम् । छायाऽपि पुण्डरीकाद्रेः, स्पृश्यतामितरैरलम् ॥ १७ ॥ नास्त्यतः परमं तीर्थ, धर्मो नातः परो वरः । शत्रुञ्जये जिनध्यानं, यजगत्सौख्यकारणम् ॥ २० ॥ त्रिधार्जितं कुलेश्याभिः, पापमापत्प्रदं जनाः । स्मृत्याऽपि पुण्डरीकाद्रेः, क्षिपन्त्यपि सुदारुणम् ॥ २१ ॥ सिंहव्याघ्राहिशबर-पक्षिणोऽन्येऽपि पापिनः । दृष्ट्वा शत्रुञ्जयेऽर्हन्तं, भवन्ति स्वर्गभाजिनः ॥ २२ ॥ मुमुक्षवो योगिनोऽत्र, विद्याधरनरोरगाः । कंदरासु पवित्रासु, ध्यायन्त्यर्हन्मयं महः ॥ ३७ ।। परस्परं विरुद्धा ये, सत्वा आजन्मतोऽपि ते । त्यक्तवैरा रमन्तेऽत्र, जिनाननविलोकिनः ॥ १८ ॥ -शत्रु-यभाडात्म्य, सर १. (ii) अन्यतीर्थेषु यद् यात्रा-शतैः पुण्यं भवेन् नृणाम् । तदेकयात्रया पुण्यं, शत्रुञ्जयगिरौ स्फुटम् ॥ ३०॥ - सियो , पृ० १३ (आया ३०). (iii) आनन्दानम्रकप्रत्रिदशपति शिरस्फारकोटीरकोटी प्रेशनमाणिक्यमालाशुचिरुचिलहरीधौतपादारविन्दम् । आद्यं तीर्थाधिराज भुवनभयभृतां कर्ममर्मापहारं, वन्दे शत्रुञ्जयाख्यक्षितिधरकमलाकण्ठशृङ्गारहारम् ॥१॥ –શત્રુંજયમંડન ઋષભજિનસ્તુતિ. (iv) जे किंचि नामतित्थ, सग्गे पायाले माणुसे लोए । तं सव्वमेव दिटुं, पुंडरिए वंदिए संते ॥ -शत्रुय सधु ४८५, १० १०. (v) असंखा उद्धारा, असंख पडिमाओ चेइअ असंखा । जहिं जाया जयउ तयं, सिरिसत्तुंजयमहातित्थं ॥ २४ ॥ जं कालयसरि पुरो, सरई सुदिट्ठी सया विदेहे पि । इणमिअ सक्केणुत्तं, तं सत्तुंजयमहातित्थं ॥३०॥ जल-जलण-जलहि-रण-वण-हरि-करि-विस-विसहराइदुटुभयं । नासह जं नाम सुई, तं सत्तुंजयमहातित्थं ॥ ३७॥ -सित्तु ४४पो. ४ - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001057
Book TitleSheth Anandji Kalyanji Pedhino Itihas 1
Original Sutra AuthorN/A
AuthorRatilal D Desai, Shilchandrasuri
PublisherAnandji Kalyanji Pedhi
Publication Year1983
Total Pages405
LanguageGujarati
ClassificationBook_Gujarati & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy