SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ જૈનધર્મ (iv) कान्ता मे समतैवैका, ज्ञातयो मे समक्रियाः । बाह्यवर्गमिति त्यक्त्वा, धर्मसंन्यासवान् भवेत् ॥ -ज्ञानसार, त्यासा४४, सो0 3. ५. (i) जन्मनि कर्मक्तशैरनुबद्धेऽस्मिन् तथा प्रयतितव्यम् । कर्मक्लेशाभावा यथा भवत्येष परमार्थः ।। परलोकहितायैव, प्रवर्तते मध्यमः क्रियासु सदा । मोक्षायैव तु घटते, विशिष्टमतिरुत्तमः पुरुषः ॥ -तत्वार्थ सूत्र, समा२ि७, सी० २, ५. (ii) किं बहुणा इह जह जह, रागद्दोसा लहुं विलिज्जति । तह तह पयट्टियव्वं, एसा आणा जिर्णिदाणं ।। -धर्मपरीक्षा, १०७. (iii) आकालमियमाज्ञा ते, हेयोपादेयगोचरा । आश्रवः सर्वथा हेय उपादेयश्च संवरः ॥ आश्रवो भवहेतुः स्यात् , संवरो मोक्षकारणम् । इतीयमाहतीमुष्टि-रन्यदस्याः प्रपञ्चनम् ॥ -पीत२।१२तव, ५० १६, सी० ५, १. (iv) જેમ નિર્મળતા રે રત્નસ્ફટિક તણી, તેમ જે જીવસ્વભાવ; તે જિનવરે ધર્મ પ્રકાશી, પ્રબળ કષાય અભાવ, -શ્રી સીમંધરજિનવિનતિ (સવાસો ગાથાનું સ્તવન), ગા૧૭. ६. मित्ती मे सव्वभूएसु वेरं मज्झं न केणइ । - तुसूत्र, २० ४६. ७. (i) अहिंसा-गहणे पंच महव्ययाणि गहियाणि भवति । संजमो पुण तीसे चेव अहिंसाए उवग्गहे वट्टइ, संपुण्णाय अहिंसाय, संजमो वि तस्स वट्टइ ॥ -शासियू पिण, म० १. (ii) अहिंसैषा मता मुख्या, स्वर्गमोक्षप्रसाधनी । एतत्संरक्षणार्थ च, न्याय्यं सत्यादिपालनम् ॥ -श्री रिमभूरिकृत अष्ट४, १६ नित्यानित्याष्टर, सी० ५. (iii) इक चिय इत्थ वयं निद्दिष्टुं जिणवरेहिं सव्वेहिं । पाणावायविरमणं अवसेसा तस्स रक्खट्ठा ॥ धम्मो मंगलमुक्किट्ठ, अहिंसा संजमो तवो। -शासिसूत्र, १० १, २६० १. ४. सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः । -तत्वार्थ सूत्र, म. १, सू० १. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001057
Book TitleSheth Anandji Kalyanji Pedhino Itihas 1
Original Sutra AuthorN/A
AuthorRatilal D Desai, Shilchandrasuri
PublisherAnandji Kalyanji Pedhi
Publication Year1983
Total Pages405
LanguageGujarati
ClassificationBook_Gujarati & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy