SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ બીજા પ્રકરણની પાદનો १. (i) जं मए इमस्स धम्मस्स केवलिपन्नत्तस्स...निव्वाणगमणपज्जवसाणफलस्स ॥ -पाक्षिसूत्र, पृ० ४. (i) नमो त्थु णं समणस्स भगवओ महावीरस्स आदिगरस्स चरिमतित्थयरस्स पुव्वतित्थयरमिहिटस्स जाव संपाविउकामस्स, -४६५सूत्र, सू० १९. (iii) अभग्गेहिं णाणदंसणचरित्तेहिं अजियाइं जिणाहि इंदियाई, जियं च पालेहि समणधम्म, जिअविग्यो वि य वसाहि तं देव सिद्धिमज्झे, -३८५सूत्र, सू० ११२. (iv) भीसणो मच्चू सव्वाभावकारी......धम्मो एअस्स ओसहं एगंतविसुद्धो महा पुरिससेविओ सव्व हिअकारी निरइआरो परमाणंदहेऊ...इच्छामि अहमिणं धम्म पडिवज्जित्तए, सम्मं मणवयकायजोगेहिं होऊ ममेअं कल्लाणं...॥ -५'यसूत्र, सू० २, पेट। सू० १२, 13. (v) सद्भिर्गुणदोष>षानुत्सृज्य गुणलवा ग्राह्याः । सर्वात्मना च सततं, प्रशमसुखायैव यतितव्यम् ॥ -प्रशभति, ० 3११. (vi) त्यजन दुःशीलसंसर्ग, गुरुपादरजः स्पृशन् । कदाहं योगमभ्यस्यन् , प्रभवेयं भवच्छिदे ॥ -योगशार, . 3, सी० १४3. २. कृत्स्नकर्मक्षयो मोक्षः । -तत्त्वार्थ सूत्र, ५० १०, सू० 3. 3. (i) धर्म-चेतनाऽचेतनद्रव्यस्वभावं श्रुतचारित्ररूपं वा वेत्तीति धर्मवित् ॥ -मायाटी , श्रु. १, ५० 3, 5. 3. (ii) धम्मत्थिकाय धम्मा० । काया समुदाया, अत्थी य काया य अस्थिकाया, ते य इमे धम्माऽधम्माऽऽकासजीवपोग्गला, “धम्मो सभावो लक्खणं" ॥ -शासियूणि, पृ० १०. ४. (i) सेयंवरो य आसंवरो य, बुद्धो व अहव अन्नो वा । समभावभावियप्पा, लहई मुक्खं न संदेहो ॥ -समापसप्तति, 10 २. (ii) समया सव्वभूएसु, सत्तु-मित्तेसु वा जगे। - उत्तराध्ययनसूत्र, २५० १८, २० २१. (iii) समयाए समणो होइ । -उत्तराध्ययनसूत्र, स० २५, ० ३२, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001057
Book TitleSheth Anandji Kalyanji Pedhino Itihas 1
Original Sutra AuthorN/A
AuthorRatilal D Desai, Shilchandrasuri
PublisherAnandji Kalyanji Pedhi
Publication Year1983
Total Pages405
LanguageGujarati
ClassificationBook_Gujarati & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy