SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ શેઠ આ૦ કની પેઢીને ઇતિહાસ १०. सयम भने त५(i) सज्झायसंजमतवे वेयाषचे य झाणजोगे य । जो रमति, ण रमति, असंजमम्मि सो पावए सिद्धिं ॥ -शासि सूत्र-नियुति, २० १८. (ii) वरं मे अप्पा दंता संजमेण तवेण य । -उत्तराध्ययनसूत्र, ५० १, ० ११. (iii) मूलोत्तरगुणश्रेणि-प्राज्यसाम्राज्यसिद्धये । बाह्यमाभ्यन्तरं चेत्थं, तपः कुर्यान् महामुनिः ॥ -ज्ञानसार, त५५४४, सो० ८. त्याग जे उ कंते पिए भोए, लद्धे विपिट्टि कुबई । साहीणे चयई भोए, से हु चाइ त्ति वुच्चइ । -शवैदिसूत्र, ५० २, ० ८. वैराज्य(i) माया पिया ण्हुसा भाया, भज्जा पुत्ता य ओरसा । नालं ते मम ताणाय, लिप्पंतस्स सकम्मुणा ॥ -उत्तराध्ययनसूत्र,०६,०3. (ii) जम्म दुक्ख जरा दुक्ख, रोगा य मरणाणि य । अहो ! दुक्खा हु संसारा, जत्थ कसति जंतवा ॥ -उत्त२१८ययनभूत्र, ८० १८, २० १६. (iii) दृढतामुपैति वैराग्य-भावना येन येन भावेन । तस्मिस्तस्मिन् कार्यः, कायमनोवाग्भिरभ्यासः ॥ -प्रशभति, सो० १६. : (iv) शुद्धात्मद्रव्यमेवाहं, शुद्धज्ञानं गुणो मम । नान्योऽहं न ममान्ये चे-त्यदो माहास्त्रमुल्बणम् ॥ -ज्ञानसा२, मोखा, सो० २. तितिक्षा-- खुहं पिवासं दुस्सेज्जं, सीउण्हं अरई भयं । अहियासे अव्बहिओ, देहे दुक्ख महाफलं ॥ -शलिसूत्र, भ० ८, २० ४१५. ५यायार सम्यक्त्व-ज्ञान-चारित्र-तपो-वीर्यात्मको जिनैः प्रोक्तः । पञ्चविधेोऽयं विधिवत् , साध्वाचारः समनुगम्यः ॥ -प्रशभति, सी० ११3. ११. (i) रहजत्ता तित्थजत्ता य । 0 3. पुत्थयलिहणं पभावणा तित्थे । मा० ५. -मन् orgly मा ABाय. (ii) तहेव तित्थस्स प्रभावना । . –श्री विन्यसभा २ि४त “ श्री ५युषष्टानिया प्याभ्यान," या० भी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001057
Book TitleSheth Anandji Kalyanji Pedhino Itihas 1
Original Sutra AuthorN/A
AuthorRatilal D Desai, Shilchandrasuri
PublisherAnandji Kalyanji Pedhi
Publication Year1983
Total Pages405
LanguageGujarati
ClassificationBook_Gujarati & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy