SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ શેઠ આવકની પેઢીને ઇતિહાસ (v) स धर्मो यो दयायुक्तः, सर्वप्राणिहितप्रदः । स एवोत्तारणे शक्तो भवाम्भोधेः सुदुस्तरात् ॥ -तत्वामृत, सी० ६५. (vi) धर्मो मङ्गलमुत्कृष्टं, धर्मः स्वर्गापवर्गदः । धर्मः संसारकान्तारोल्लङ्घने मार्गदेशकः । -पष्टि०, ५० १, स० १, 10 १४६. ४. (i) धर्मो महामङ्गलमङ्गभाजां, धर्मो जनन्युद्दलिताखिलातिः ।। धर्मः पिता पूरितचिन्तितार्थो धर्मः सुहृद्वर्तितनित्यहर्षः ॥ -पमान-६ भव्य, २, १७3. (ii) जरामरणवेगेणं, बुज्झमाणाण पाणिणं । धम्मो दीवा पईट्ठा य, गई सरणमुत्तमं ॥ -श्री उत्तराध्ययनसूत्र, भ० २3, ०१८. (iii) दिने दिने मञ्जुलमङ्गलावलिः, सुसम्पदः सौख्यपरम्परा च । - इष्टार्थसिद्धिर्बहुला च बुद्धिः, सर्वत्र सिद्धिः सृजतां सुधर्मम् ॥ -उपदेशसा२,०५, सो० ५. . (iv) अबन्धुनामसौ बन्धुरसखीनामसौ सखा । अनाथानामसौ नाथो धर्मो विश्वकवत्सलः ॥ -योगशास्त्र, ५० ४, सी. १००. (v) सुखं हि वाञ्छते सर्वः, तच्च धर्मसमुद्भवम् । तस्माद्धर्मः सदा कार्यः, सर्ववर्णः प्रयत्नतः । - भृति, 40 3, सी० २५. ' (vi) धम्मो मंगलमउलं, औसहमउलं च सव्वदुक्खाणं । धम्मो बलं च विउलं, धम्मो ताणं च सरणं च ॥ -सित ४ चो, २० ५ (१० १४). ५. (i) सहजो भावधर्मो हि, शुद्धश्चन्दनगन्धवत् । तं सम्प्रचक्षते ॥ -अध्यात्मसार, प्र० 3, सहनुष्ठान अधि४।२, सो० २५. (ii) धम्मो चिंतामणी रम्मो, चिंतिअत्थाण दायगी । निम्मल्लो केवलालोअलच्छिविच्छिड्डिकारओ ॥ कल्लाणिक्कमओ वित्त-रूवो मेरूवमा इमो । सुमणाणं मोतुट्टि, देइ धम्मो महोदओ ॥ -सारासारवास1,०१०६१-६२. (iii) धर्मामृतं सदा पेयं, दुःखातङ्कविनाशनम् । यस्मिन् पीते परं सौख्यं, जीवानां जायते सदा ॥ -तत्वामृत, सी०६४. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001057
Book TitleSheth Anandji Kalyanji Pedhino Itihas 1
Original Sutra AuthorN/A
AuthorRatilal D Desai, Shilchandrasuri
PublisherAnandji Kalyanji Pedhi
Publication Year1983
Total Pages405
LanguageGujarati
ClassificationBook_Gujarati & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy