SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ પહેલા પ્રકરણની પાનાંધા १. (i) चत्तारि परमंगाणि, दुल्लहाणीह जंतुणो । माणुसत्तं सुई सद्धा, संजमंमि य वीरियं ॥ — श्री उत्तराध्ययनसूत्र, २५० 3, भा० १. (ii) भो भो भव्वा भवोहंमि, दुल्लहो माणुसो भवो । चुल्ल गाईहिं नाहिं, आगमंमि विआहिओ ॥ - सिरिसिश्विास उडा, २०१०७५. (iii) तं तह दुल्लहलंभ, विज्जुलयाचंचलं माणुसत्तं । लडूण जो पमायइ, सो कापुरिसो न सप्पुरिसो ॥ (iv) दुर्लभं मानुषं जन्म, दुर्लभं जिनदर्शनम् । (v) मानुष्यं दुर्लभ लोके, (vi) न मानुषात् श्रेष्ठतरं हि किंचित् । (vii) दुर्लभं त्रयमेवैतद्, देवानुग्रहहेतुकम् । मनुष्यत्वं मुमुक्षुत्वं, महापुरुषसंश्रयः ॥ - आवश्य सूत्र नियुक्ति, २५० १. - सित्तु ला०, ५० १४७. -मोधियर्यावतार, टीडा, प्रथम परिछेह - महाभारत, शांतिपर्व - विषेश्यूडामणि, श्० 3. २. (i) तत्थ दव्वओ णं सुयनाणी उवउत्ते सव्वदव्वाइं जाणइ पासइ । खेत्तओ णं सुयनाणी उवउत्ते सन्वं खेत्तं जाणइ पासइ । कालओ णं सुयनाणी उवउत्ते सव्यं कालं जाणइ पासइ । भावओ णं सुयनाणी उवउत्ते सव्वे भावे जाणइ पासइ || — श्री नहीसूत्र, सू० ११७. Jain Education International (ii) जस्स बलेणं अज्जवि नज्जइ, तियलोयगोयरवियारां । करगहियामलयं पिव, तं सन्नाणं मह पमाणं ॥ - सिरिसिरिवासउडा, १२७८. 3. (i) धम्मो ताणं धम्मो सरणं गई पट्ठा य । धम्मेण सुचरिण य गम्मइ अयरामणं ठाणं । (ii) सो धम्मो जो जीवं धारेइ भवण्णवे निवडमाणं । (iii) देवा वितं नमसंति, जस्स धम्मे सया मणो । - तसवेयासिय अर्थ है, गा० १२. (iv) संखाय पेसलं धम्मं, दिट्टिमं परिनिव्वुडे । उवसग्गे नियामित्ता, आमोक्खाए परिव्वज्जासि ॥ - धर्मपरीक्षा, गा० २. - श्री रावैअसिसूत्र, १, १. - श्री सूत्रहृतांगसूत्र, श्रु० १, २५० ३, ग० २१. For Private & Personal Use Only www.jainelibrary.org
SR No.001057
Book TitleSheth Anandji Kalyanji Pedhino Itihas 1
Original Sutra AuthorN/A
AuthorRatilal D Desai, Shilchandrasuri
PublisherAnandji Kalyanji Pedhi
Publication Year1983
Total Pages405
LanguageGujarati
ClassificationBook_Gujarati & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy