________________
१८ : चार तोथंकर ]
॥२२८॥
कृष्यादि न विधातव्यं किन्तु स्वाध्यायतत्परैः । अपूर्वज्ञानग्रहणं कुर्वाणैः स्थेय मन्वहं भुक्त्वा च मेऽन्तिकगतैः पठनीयमिदं सदा । जितो भवान् वर्धते भीतस्तस्मान् मा हन मा हन ॥ २२६ ॥ ज्ञानदर्शनचारित्रलिङ्गम् रेखात्रयं नृपः । वैकक्ष्यमिव काकिण्या विदधे शुद्धिलक्षणम् ॥२४१॥ तल्लांच्छना भोजनं ते लेभिरेऽथाऽपठन्निदम् । जितो भवानित्याद्य ुच्चैर्माहनास्ते ततोऽभवन् ॥ २४३ ॥ निजान्यपत्यरूपाणि साधुभ्यो ददिरे च ते । तन्मध्यात् स्वेच्छया कैश्चि विरक्तं व्रतमाददे ॥२४४॥ अर्हत्स्तुतिमुनिश्राद्धसामाचारीपवित्रितान् ।
आर्यान् वेदान् व्यधाच्चक्री तेषां स्वाध्यायहेतवे ॥२४७॥ क्रमेण माहनास्ते तु ब्राह्मणा इति विश्रुताः । काकिणीरत्नलेखास्तु प्रापुर्यज्ञोपवीतताम् ॥ २४६॥ जज्ञे साधुविच्छेदोऽन्तर्नव मदशमार्हतोः । एवं सप्तस्वन्तरेषु जिनानामेष वृत्तवान् ॥ २५५॥ वेदाश्चार्हत्स्तुतियतिश्राद्धधर्ममयास्तदा पश्चादनार्याः सुखसायाज्ञवल्क्यादिभिः कृताः ॥ २५६॥ - त्रिषष्टि, १.६
1
जिनसेन के मतानुसार ब्राह्मणेतर तीन वर्णों की स्थापना ऋषभ ने की थी -
पूर्वापर विदेहेषु या स्थितिः समवस्थिता ।
साद्य प्रवर्तनीयात्र ततो जीवन्त्यमूः प्रजाः ॥ १४३ ॥ | षट्कर्माणि यथा तत्र यथा वर्णाश्रमस्थितिः । यथा ग्रामगृहादीनां संस्त्यायश्च पृथग्विधाः ॥ १४४ ॥ तथात्राप्युचिता वृत्रिः उपायरेभिरङ्गिनाम् । नोपायान्तरमस्त्येषां प्राणिनां जीविकां प्रति ॥ १४५ ॥ अथानुध्यानमात्रेण विभोः शक्रः सहामरैः । प्राप्तस्तज्जीवनोपायानित्यकार्षीद्विभागतः ॥ १४६ ॥
Jain Education International
- जिनसेन महापु० पर्व - १६
For Private & Personal Use Only
www.jainelibrary.org