SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ जोइसकरंडगं चंदस्स मुहुत्तर्गणित सताणि छ ञ्चेव पण्णवीसाणि । दस य सहस्सा पुण्णा बिसट्ठिभागा य पण्णासं ॥५०॥ णव चेव सहस्साई सताणि अद्वेव होंति बत्तीसा। णक्खत्ते खलु वासे छप्पण्णं चावि भागा य॥५१॥ एक्कारस य सहस्सा पंचेव सता हवंति एक्कारा । अभिवड़िते मुहुत्ता वासे अट्ठारस य भागा ॥५२॥ आदिच्चो वासो भारसहस्सं अट्ठाणउतं भा० १०९८, तेतालीसं आढगसहस्साणि णव य सयाणि वीसुत्तराणि आ० ४३९२० । [चंदो भारसहस्सं बावट्ठे छत्तीसं च बावट्ठिभागा भा० १०६२४६, बातालीसं आढगसहस्साणि पंच य सताणि तिउत्तराणि चोद्दस य बावट्ठिभागा आ० ४२५०३१४] णक्खत्तो णव भारसताणि तेसीताणि एगूणवीसं च सत्तट्ठिभागा भा० ९८३१७, एगूणत्तालीसं आढगसहस्साणि तिण्णि सयाणि [एगत्तीसुत्तराणि] तेवीसं च सत्तट्ठिभागा आ० ३९३३१२७ । अभिवड़ितो एक्कारस भारसयाणि एक्कावण्णाणि अट्ठ य बावट्ठिभागा भा० ११५१३, छातालीसं आढगसहस्साणि पणतालीसाणि दस य बावविभागा य आ० ४६०४५१ ॥४८ तः ५२॥ एते तु माणवासा पंच वि उववण्णिता जहादिट्ठा । एत्तो जुगवासाणि वि वोच्छामि जधाणुपुत्वीया ॥५३॥ चंदो १ चंदो २ अभिवड़ितो ३ य चंद ४ मभिवड़ितो ५ चेव । पंचसहितं जुर्गमिणं दिटुं तेलोक्कदंसीहिं ॥५४॥ १. चंदे पु० मु०म० वि०॥ २. गणिय छ ञ्चेव सयाणि पण्ण° खं०॥ ३. वीसा य पु०॥ ४. स्साइं अटेव सया हवंति बत्तीसा। संवच्छरे मुहुत्ता भागा य हवंति छप्पण्णा ॥ खं०॥ ५. छप्पण्ण सगट्ठिभा° पु० वि०॥ ६. एते पमाण° पु० मु० म०॥ ७. जहुहिट्ठा मु०म०॥ ८. साणि य वोच्छामि अहाणुपब्वीए पु० मु० वि०॥ ९. मिणं णिच्चंतेक'लमक्खायं खं०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001046
Book TitlePainnay suttai Part 3
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1989
Total Pages166
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_anykaalin
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy