SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ पाययटिप्पणगल मेय वेरस०त्ति। एत्थ चंदमासो एक्को एगूणत्तीसं दिवसा बत्तीसं चं बावट्टिभागा दि० २९३ । एस रासी तेरसगुणितो हवति तिणि अहोरत्तसया तेसीता चोतालीसं च बावट्ठिभाग ३८३ ति ॥ ४३ ॥ तिणि अहोरत्तसता छवट्ठा भक्खरो हवति वासो । ति सया पुण सैट्ठा कम्मो संवच्छ हवति ॥ ४४ ॥ तिणि अहोरत्तसता चउपण्णाँ नियमसो हवे चंदो । भागा य बारंसेव य बावद्विकतेण छेदेण ॥ ४५ ॥ तिण्णि अहोरत्तसता सत्तावीसा य होंति णेंक्खत्ते । एक्कावणं भागा सत्तट्ठिकतेण छेदे ॥ ४६ ॥ तिण्णि अहोरत्तसता "तेसीतिं चेत्र होति अभिवड्डो । १० चोतालीसं भागा बावद्विकतेण छेदेण ॥ ४७ ॥ एते तीस तिगुणिता मुहुत्ता हुंतिइस चेव सहस्साई नव चेव सया हवंतिऽ सीती य । Jain Education International एवं मुहुत्तगणितं तव्वं सूरवासस्स ॥ ४८ ॥ दस चेव सहस्साईं अट्ठेव सया हवंति संकलिया । एवं मुहुत्त गणितं गातव्वं कम्मवासस्स ॥ ४९ ॥ [ दिन] प्रमाणावेदकं गाथात्रिकं खं० पु० वि० मु० मलयगिरिवृत्तौ चात्र दृश्यते । किञ्च एतास्तिस्त्रोऽपि गाथाः किलात्र मुद्रणे टिप्पणकानुरोधेनाऽग्रे ६२-६३-६४ गाथात्वेन स्थापिताः सन्ति । जेटि० खंटि० आदर्शयोरेता गाथास्तत्रैव सटिप्पणा वर्त्तन्ते ॥ १. च एगट्ठि जेटि० खंटि० ॥ २. छावडी खं० ॥ ३. एसो खं० ॥ ४. तिण्णेव सया सट्टा खं० ॥ ५. सट्ठी पु० ॥ ६. रो एसो खं० ॥ ७. ण्णा चेव नियमसो चंदो खं० ॥ ८. हवइ चंदो पु० वि० मु० | ९. बारस भवे बा° खं० ॥ १०. नक्खत्ता जे टे० खंटि० ॥ ११. तेसीती य अभिवडिओ हवति खं० ॥ १२. अभिवडे पु० मु० ॥ १३. एते तीसतिगुणिता ( ? ) नव य असीय (? या ) सया मुहुत्ताणं । आदिचस्प उ एसो परिमाणविही उ मा ( ? वा ) साणं ॥ खं० ॥ १४. 'तऽसीया य मु० म० । सिपाय पु० वि० ॥ १५. एयं पु० मु० ॥ १६. संपुण्णा पु० मु० वि० म० ॥ १७. एवं वि० पु० मु० म० ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001046
Book TitlePainnay suttai Part 3
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1989
Total Pages166
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_anykaalin
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy