SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ १२ पाययटिप्पणगसमेयं पंढम-बितिया तु चंदा तैचं अभिवड्डितं वियाणाहि । चंदं चेव चउत्थं पंचममभिवङ्कितं जणे ॥ ५५ ॥ एत्थं जे तिण्णि चंदा संवच्छरा एते बारसमासका । जे दो वि अभिवड्ढिता ते तेरसमासिगा चंद्रेण माणेण ।। ५५ ।। चंद-मभिवड्डिताणं वासाणं पुव्ववण्णिताणं तु । तिविहं पितं प्रमाणं जुगम्मि सव्वं णिरवसेसं ॥ ५६ ॥ आदी जुगस्स संवच्छरो तु, मासाणमद्धमासो तु । दिवसो भररवते, राती य विदेहवासम्मि ॥ ५७ ॥ दिवसादि अहोरत्ता, बहुलादीयाणि होति पव्वाणि । अभिजी णक्खत्तादी, रुद्दी आदी मुहुत्ताणं ॥ ५८ ॥ पंचहं संवच्छरणं माणसण्णिताणं जे आदिसमया ते जुगादिसमया । पंचदं एताण वासाणं आदी मासा सामणादि । [मासाणं] पक्खा । पक्खाणं [अहोरत्ता ] | अहोरत्ताणं आदी दिवसा भरधेरवते, विदेहे तु राती आदि ति । दिवसाण आदी मुहुत्त | मुहुत्ताणं आदी पढमसमयो । णक्खत्ताणं आदी अभिजी चंदगते । सूरादीणं गहाणं पूसस्स चउवीसतिमो भागो आदी । मुहुत्ताणं आदी सव्वत्थविट्ठो (१) अ मुहुत्तोति । एसो सव्वी पंचवरिसिगस्स जुगस्स आदिविधी । सा य एत्थ भवति ॥ ५७ ॥ ॥ ५८ ॥ जधा सावणबहुलपडिए बालवकरणे अभीयिणक्खत्ते । सव्वत्थ पढमसमए जुगस्स आदि वियाणाहि ॥ ५९ ॥ Jain Education International १. पदम बितिमोऽत्थ चंदो खं० ॥ २ ततियं भ° खं० पु० मु० सू० ॥ ३. जाण पु० मु० वि० सू० । जेणं खंटि० । ऊणं जेटि० ॥ ४. वस्साणं खं० ॥ ५. पि मे पमाणं जुगं पि सव्वं खं० ॥ ६. मासस्स अद्ध' पु० मु० म० वि० ॥ ७. राई य महाविदेहेसु इति पाठानुसारेण मलयगिरिवृत्तिः, प्रतिकमप्येतद् वृत्तौ वर्त्तते, किन्तु कस्मिंश्चिदप्यादर्शे नोपलभ्यतेऽयं पाठः ॥ ८. वासेसु खं० पु० मु० म० ॥ ९. व अभिजिस्स पढमजोए एत्थ जुगादी मुणेयव्वा ॥ खं० ॥ रुद्दमुहुत्ते सुहो वए ( ? ) रविणो । For Private & Personal Use Only www.jainelibrary.org
SR No.001046
Book TitlePainnay suttai Part 3
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1989
Total Pages166
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_anykaalin
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy