SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ५८ पाययटिप्पणगसमेयं पंच सया पडिपुण्णा तिसत्तराणियमसो मुहुत्ताणं । छत्तीसती य भागा छ चैव य चुण्णिताभागा ॥ २५५ ॥ एतस्स णिष्फत्ती -- जदि दसहिं १० सूरायणेहिं सत्तट्ठी ६७ चंदणक्खत्तपज्जाया लब्भंति एगेण सूरायणेण किं लब्भामो ? त्ति लद्धा छ पज्जाया सत्त य दसभागा प० ६, पज्जाएहिं भागं ण देति णक्खत्ताणि काहामो ति अट्ठारस सताणि तीसाणि सत्तट्ठिभागाण 3 पजओ त्ति, एते दक्खिणतो थाविता, समण्णावगमो त्ति कतो " अंसा असेहि गुणा छेदा छेदेहिं संगुणा णियम " [ ] त्ति तेसीतं सतं १८३ सत्तहिं गुणितं जाता बारस सया एक्कासीता १२८१ छेदणा, एते मुहुत्ते काहामो त्ति अंसरासी तीसाए गुणितो सत्तट्ठीय भागे हिते लद्धा पंच सया तेवत्तरा ५७३ मुहुत्ताण, सेसा एगूणचत्ती बावट्ठीय गुणतूणं सत्तट्ठीय भागलद्धा छत्तीसं भागा, सेसा छ च चुण्णियाभागा मु० ५७३ ई र्छ, एस आउट्टीण धुवरासी वामपासे थावितो ।। २५५ ॥ आँउट्टिकाहि एगूणिकाहि गुणितो हवेज्ज ध्रुवरासी । एतं मुहुत्तगणितं एत्तो वोच्छामि सोधणयं ॥ २५६ ॥ अभिसि णव मुहुत्ता बिसट्टिभागा य होंति चउवीसं । छट्ठीय समत्ता भागा सत्तट्ठिछेदकता ॥ २५७ ॥ एतस्स णिष्फत्ती - अभिविस्स एक्वीसं सत्तट्ठिभागा ? खेत्तजावंतावा, तेसिं तीसाय ३० गुणेणं सत्तट्ठिछेद भागलद्धा णव ९ मुहुत्ता, सेसा सत्तावीसं सत्तट्ठिभागा हे, ते बावडीय गुणिता सत्तट्ठीय भागलद्धा चउवीसं छावडिं च सत्तट्ठिभाग मु० ९त्ति, एते दक्खिणपासे ठाविता । एवं ध्रुवरासीसु णिप्फादितेसु तथाठितेसु य करणविधी कातव्वा -आउट्टीहि तु एगुणियाहि त्ति पुव्वोवदेसणिफण्णे एगादियाओ बिउत्तराओ पंचगच्छगताओ सावणमासिगाओ आउट्टीओ Jain Education International १. एक्के सत्तद्विगुणिता मुहुत्ते इति पाठो जेटि० खंटि० आदर्शयोर्वर्तते, किञ्च अशुद्धोऽयं पाठ आभाति ॥ २. 'ता सत्तट्ठीय गुणे' जेटि० खंटि० ॥ ३. भाउद्दीहिं तु एगूणियाहिं गुणियं हवेज कायन्त्रं । एत्तो ( एतं ) मुहुत्तगणितं वोच्छं नक्खत्तसोधणगं ॥ इतिरूपा गाथा जे० खं० ॥ ४. छावट्ठि च समग्गा भागा जे० खं० मु० म० सू० ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001046
Book TitlePainnay suttai Part 3
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1989
Total Pages166
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_anykaalin
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy