SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ ५७ जोइसकरंडगं बहुलस्स सत्तमीयं पढमा १ सुद्धस्स तो चउत्थीयं २ । बहुलस्स य पाडिवते ३ बहुलस्स य तेरसीदिवसे ४ ॥ २५०॥ सुद्धस्स य दसमीए पवत्तए पंचमी उ आउट्टी ५। एया आउट्टीओ सव्वाओ माघमासम्मि ॥ २५१॥ हत्थेण होति पढमा १ सयभिसयाहि य २ ततो य पुस्सेणं ३ । मूलेण ४ कत्तियाहि य ५ आउट्टीओ उ हेमंते ॥ २५२॥ एतातो पागडत्थाओ ॥ २४७ तः २५२॥ एयाणं करणणिप्फत्ती आउँट्टीहि तु एगूणियाहि गुणितं सतं तु तेसीतं । जेण गुणं तं तिगुणं रूवधिगं पक्खिवे तत्थ ॥ २५३॥ पण्णरसभाजितम्मि तु जं लद्धं ततिसु होति पव्वेसु । जे अंसा ते दिवसा, आउट्टी यऽत्थ बोद्धव्वा ॥ २५४॥ एत्थ करणं-सावणमासिगाणं आउट्टीणं गुणकारो एगादिगा बिउत्तरा पंचगच्छगता थावेतव्वा, जहा—एगो तिण्णि पंच सत्त णव त्ति, एतेहिं जधाजोग्गं तेसीतं सतं १८३ गुणेतव्वं, जेण गुणितं तम्मि तिगुणे रूवे खिवे एक्कसंखित्ते रासीहिं “अभियी संधाणादि य आउट्टीओ तु सावणे मासे। पाडिवते" ति [ ] माघमासिगाणं आउट्टीणं गुणकारा बिगादिया बिउत्तरा पंचगच्छगता, जहा—बेण्णि चत्तारि छ अट्ठ दस त्ति। एतेहिं तेसीतं सतं १८३ गुणेतूणं पुव्वकरणेण दिट्ठा आउट्टीतिही "बहुलस्स सत्तमीयं तु"। अधवा एगादिगा बारसुत्तरा पडिरासेतृण पक्खिवितूण पव्वत्थिणा [पाडिवतादिगा] सावणमासिगा तिधी सत्तादिगा माघमासिगा तिधी पडिरासीसिद्धा होति ॥ २५३ ॥ २५४॥ १. मीए पढमा अस्स जेटि० खंटि०॥ २. अद्धस्स य जेटि० खंटि०॥ ३. याहि ततिया य पु० जे० खं० म०॥ ४. आउंटीधि तु जे० खं०॥ ५. तीसाए विभत्तम्मि तुजं लद्धं ततिसु होति मासेसु जे. खं०॥ ६. भाउट्टी एत्थ बो° खं०। आउंटीयम्मि बो जे। भाउट्टी तत्थ मु० म० सू०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001046
Book TitlePainnay suttai Part 3
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1989
Total Pages166
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_anykaalin
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy