SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ जोइसकरंडगं विध(१ पिधं) थाविताओ, एताहिं इच्छिताहिं रूवूणो वामिल्लो धुवरासी गुणेतव्वो, गुणिते सोधणगविधी कातव्वो। जहा—पढमा आउट्टी १, एवं थाविता रूवूण ति आगासं० जातं, तेण आगासेण धुवरासी वामिल्लो गुणितो, जातमाकासं ०, तम्हा णिरादाणे अभिजिस्स आदिआउट्टि ति॥२५६॥ २५७॥ उगुणटुं पोट्ठवता, तिसु चेव णवुत्तरेसु रोहिणिओ। तिसु णवणवुतेसु पुणव्वसू उ तह उत्तरार्फग्गू ॥ २५८॥ पंचैव उगुणपण्णा सताई उगुणुत्तराई छ चेव । सोझाणि विसाहाणं मूले सत्तेव चोत्ताला ॥ २५९ ॥ अट्ठसंयमगुणवीसा सोधणगं उत्तराअसाढाणं । चतुवीसं खलु भागा छावदि चुण्णियाओ य॥ २६०॥ ऐताई सोधइत्ता जं सेसं तं हवेज णक्खत्तं । चंदेण समायुत्तं आउट्टीओ य बोद्धव्वा ॥२६१॥ सोधणगाणं णिप्फत्ती-सवणादिकं इच्छितं दिवडूखेत्तं, तं तीसाहिं गुणं णवहि य अभिजिमुहुत्तेहिं जुयं सोधणगणिप्फत्ती। सावणमासिकं ततियं आउंटी य इच्छामो त्ति ततिया आउण्टि ति दिवाणि पंचरूवाणि, एत्तो रूवं सुद्धं, सेसेहिं चउहिं वामिल्लधुवरासी गुणिता, जाया मुहुत्तसया बावीसा बाणउतिअधिका चोतालसतं च बावविभागाणं चउव्वीसं च चुण्णियाभागा मु० २२९२ १४४ १४, ततो एतेसिं णक्खत्तमुहुत्तमंडलेण अडहिं सतेहिं अगुणवीसा[हिं] ८१९ १. उकटे पोट्ट जे० ख० ॥ २. °णिया पु० मु०म० वि० सू० ॥ ३. नवणउतेसु भवे पुणवसू फग्गुणीओ य जे. खं। नवनउईसु भवे पुणब्वसू उत्तराफग्गू पु० वि० मु. सूप०॥ ४. फग्गुणिमओ जेटि० खंटि०॥ ५. °व ऊणपण्णा सयाणि एकुत्तराणि छ जे० खं०। व भाउणपना सयाई अउणुत्तराई छ पु० मु.॥ ६.सेसाणि जेटि० खंटि०॥ ७. विसाखायं मू जे० ख०॥ ८. °सय एकवीसा जे० खं० । असाधुरयं पाठः॥ ९. उत्तराविसाहाणं जे० खं० । अशुद्धोऽयं पाठः॥ १०. °याभागा मु० सू०। मूलसूत्रादर्शेषु वृत्ति-टिप्पणकयुतासु प्रतिषु च नायं पाठ उपलभ्यते ॥ ११. एयाणि सो' जे० खं०। एयाए सो° पु०॥ १२. माउंटी एत्थ नायब्वा जे. खं० । आउट्टीए उ बोद्धन्वं पु० मु० सू०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001046
Book TitlePainnay suttai Part 3
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1989
Total Pages166
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_anykaalin
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy