SearchBrowseAboutContactDonate
Page Preview
Page 648
Loading...
Download File
Download File
Page Text
________________ २०. तित्थोगालीपन्नयं ४४५०. सीसा वि न पूंइंती आयरिए दूसमाणुभावेणं । आयरिया [3] सुमणसा न देंति उवदेसरयणाईं ॥ ९०९ ॥ ४४५१. समणाणं गोयरतो नासीहिति दूसमप्पभावेणं । सावगधम्मो वि तहा अजाणं पण्णवीसा वि ( ? ) ॥ ९१०॥ ४४५२. देवा न देंति दरिसणं धम्मे य मती जणस्स पहुट्ठा । सत्ताकुलाय पुढवी बहुसंकिण्णा य पासंडा ॥ ९११॥ ४४५३. सयणे निच्चविरुद्धो निसोहियसाहिवास मित्तेहिं (?) । चंडो दुराणुयत्तो लज्जारहितो जणो जातो ।। ९१२॥ ४४५४. पुत्ता अम्मा- पितरो अवमण्णंति कडुयाई भासति । सुहा य जंतंसमिया, सासू वि य कैण्हसप्पसमा ॥ ९१३॥ ४४५५. सहपंसुकीलिय [१२] सा अणवरयं गरुयनेहप डिबद्धा । मित्ता दरहसिएहिं लुब्भंति वयंसभज्जासु ।। ९१४॥ ४४५६. हसितेहि जंपिएहि य अच्छिविकारेहिं नट्ठलजातो । सविलासनियत्थेहि य पहुवा (? बहुया ) सिक्खति वेसाणं ।। ९१५ ॥ ४४५७. सावग -साविगहाणी भावण-तव-सील-दाणपरिहीणं (?हाणी) । समणाणं समणीणं असंखडाईणि थोवे' वि ॥ ९१६ ॥ ४४५८. विज्ञाण य परिहाणी पुप्फ-फलाणं च ओसहीणं च । आउय - सुह - रिद्धीणं सद्धाणुच्चत्तधम्माणं ॥ ९१७ ॥ ४४५९. केवलिवयणं सचं तित्थोगालीए भाणियं एयं । ताव न छिज्जइतित्थं जाव मँपत्तं तु दुप्पसहं ॥ ९१८ ॥ ४४६०. विज्ञाण य परिहाणी रोहिणिपमुहाण सोलसण्हं पि । मंडल - मुद्दाssतीणं जह भणिया वीयरागेणं ॥ ९१९ ॥ ४४६१. चुण्णंजणाण हाणी पायपलेवाण ओसहीणं च । अंतद्भाण-वसीकरण-खग्ग- गोरोयणादीणं ॥ ९२० ॥ १. पूयंती ला० ॥ २. जंतिस हं० की० ॥ ३. किण्ह° की० ला० ॥ ४. पुहुवा की० ॥ ५. थेवे की ० ला० ॥ ६. अत्र मकारोऽलाक्षणिकः ॥ Jain Education International For Private & Personal Use Only ४९१ १० १५ २० www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy