SearchBrowseAboutContactDonate
Page Preview
Page 649
Loading...
Download File
Download File
Page Text
________________ ४९२ पइण्णयसुत्तेसु ४४६२. मंताण य परिहाणी पसिणावचल्लसाणजोयाणं (१)। कलहऽब्भक्खाणाणं वुड्डी एवं जिणा बेंति ॥ ९२१ ॥ ४४६३. कलहकरा डमरकरा असमाहिकरा अनेव्वुइकरा य । होहिंति एत्थ समणा नवसु वि खेत्तेसु एमेव ॥ ९२२ ॥ ५ ४४६४. दूसमकाले होही एवं एवं जिणा परिकहेंति । एंगंतदूसमाए पावतरागं अतो एं(? ए)ति ॥ ९२३॥ [गा. ९२४-७५. छगुस्स अड्दूसमासमाए भावा] ४४६५. एव परिहायमाणे लोगे चंदो व्व कालपक्खम्मि । जे धम्मिया मणुस्सा सुजीवियं जीवियं तेसिं ॥ ९२४ ॥ १० ४४६६. दुस्समसुस्समकालो महाविदेहेण आसि परितुल्लो। सो उ चउत्थो कालो वीरे परिनिव्वुते छिन्नो ॥ ९२५॥ ४४६७. तिहिं वासेहिं गतेहिं गएहिं मासेहि अद्धनवमेहिं । एवं परिहार्यते दूसमकालो इमो जातो ॥ ९२६ ॥ ४४६८. एयम्मि अइक्कंते वाससहस्सेहि एक्कवीसाए । १५ फिट्टिहिति लोगधम्मो अग्गीमग्गो जिणऽक्खातो ॥ ९२७ ॥ ४४६९. होही हाहाभूतो [य] दुक्खभूतो य पावभूतो य । कालो अमाइपुत्तो गोधम्मसमो जणो पच्छा ॥ ९२८ ॥ ४४७०. खर-फरुसधूलिपउरा अणिट्ठफासा समंततो वाया । वाहिति भयकरा वि अ दुव्विसहा सव्वजीवाणं ॥ ९२९॥ २० ४४७१. धूमायंति दिसाओ रओ-सिला-पंक-रेणुबहुलाओ। भीमा भयजणणीओ समंततो अंतकालम्मि ॥ ९३०॥ ४४७२. अह दूसमाए तीसे वीतिकंताए चरिमसमयम्मि । वासीहि सव्वरतिं सुमहंत निरंतरं वासं ॥ ९३१॥ १. परिणा' ला०॥ २. 'अतिदूसमाए'इत्यर्थः॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy