SearchBrowseAboutContactDonate
Page Preview
Page 647
Loading...
Download File
Download File
Page Text
________________ ४९० पइण्णयसुत्तेसु ४४३८. होहिंति साहुणो वि य सपक्खनिरवेक्ख निद्दया धणियं । समणगुणमुक्कजोगी केई संसारछेत्तारो॥ ८९७॥ ४४३९. हितिहिति गुरुकुलवासो, मंदा य मती य समणधम्मम्मि। एयं तं संपतं 'बहुमुंडे अप्पसमणे य' ॥८९८॥ ५ ४४४०. रह गावि सिला सत्थो गोयममादीण वीरकहिया उ। कैप्पडुम सीहा वि य तित्थोगालीए दिटुंता ॥ ८९९॥ ४४४१. लुद्धा य साहुवग्गा संपति उप्फालसूयगा बहुगा। अलियवयणं च परं धम्मो य जितो अहम्मेण ॥९००॥ ४४४२. लुद्धा य पुहइपाला पयतीउप्फलसूयगा बहुला । अलियवयणं च पउरं धम्मो य जितो अहम्मेण ॥९०१॥ ४४४३. गामा मसाणभूता, नगराणि य पेयलोयसरिसाणि । दाससमा य कुडुंबी, जमदंडसमा य रायाणो ॥९०२॥ ४४४४. राया भिच्चे, भिच्चा य जणवए, जणवए य रायाणो। खायंति एक्कमेक्कं मच्छा इव दुब्बले बलिया ॥९०३॥ १५ ४४४५. जे अंता ते मज्झा, मज्झा य कमेण होति पंच(? त)त्ता। अपडागा इव नावा डोलंति समंततो देसा ॥९०४॥ ४४४६. पगलितगो-महिसाणं उत्तत्थाणं पलायमाणाणं । अजहन्निया पवित्ती उच्चक्खाणं जणवयाणं (?) ॥९०५॥ ४४४७. संपत्ता य जणवदा पणट्ठसोभस्सवा(? या) णिरभिरामा । २० हियदार-सावएज्जा चोराउलदुग्गमा देसा ॥९०६॥ ४४४८. चोरे हणंति देसे, रायाकरपीडियाइं रट्ठाई। अइरोद्दऽज्झवसाणा भिन्चा य हणंति रायाणो ॥ ९०७॥ ४४४९. धण-धण्णे अवि(धि)तण्हो भिक्खा-बलि-दाणधम्मपरिहीणो। पावो मोहमतीओ गुरुजणविपरम्मुहो लोगो ॥९०८॥ १. सत्थे ला० ॥ २. कप्पदुमे सी' सं० ला० ॥ ३. उप्पालमूयगा सं० । वप्पालपूयगा हं० की०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy