SearchBrowseAboutContactDonate
Page Preview
Page 632
Loading...
Download File
Download File
Page Text
________________ २०. तित्थोगालीपइन्नयं ४२६२. ते बेंति एक्कमक्क 'सज्झाओ कस्स केत्तिओ धरति ? | हंदि हु दुक्काले अम्हं नट्ठो उ सज्झाओ ' ॥ ७२१ ॥ ४२६३. जं जस्स धरइ कंठे तं तं परियट्टिऊण सव्वेसिं । तो हिं पिंडिताई तहियं एक्कारसंगाई || ७२२ ॥ ४२६४. ते बेंति " सव्वसारस्स दिडिवायस्स नत्थि पडिसारो । कह पुव्वधरेण विणा पवयणसारं धरेहामो १ ॥ ७२३ ॥ ४२६५. सम्मस्स भद्दबाहुस्स नवरि चोद्दस वि अपरिसेसाई । "" पुव्वाइं अण्णत्थ उ न कहिंचि वि अत्थि पडिसारो ॥ ७२४ ॥ ४२६६. सोविय चोहसपुव्वी बारस वासाइं जोगपडिवन्नो । देज्ज न व देन वा वायणं ति वाहिप्पऊ ताव ॥ ७२५ ॥ ४२६७. संघाडएण गंतूण आणितो संमणसंघवयणेणं । सो संघथेरपमुहेहि गणसमूहेहिं आभट्ठो || ७२६ ॥ ४२६८. ‘तं अज्जकालिय जिणो [य] वीरसंघो तं (? उ ) जाय सव्वो । पुव्वसुर्यंक्कमधारय ! पुव्वाणं वायणं देहि ' ॥ ७२७॥ ४२६९. सो भणति एव भणिए असि [१ल ]ट्ठकिलिट्ठएण वयैणेणं । " न हु ता अहं समत्थो इण्डिं भे वायणं दाउ || ७२८ ॥ ४२७०. अप्पट्टे आउत्तस्स मज्झ किं वायणाए कायव्वं ? " एवं च भणियमेत्ता रोसस्स वसं गया साहू || ७२९ ॥ ४२७१. अह विष्णविंति साहू ' तं चेव सि पाडिपुच्छणं अम्हं । एव भणंतस्स तुहं को दंडो होइ ? तं मुणसु ' ॥ ७३० ॥ ४२७२. सो भणति एव भणिए अविसन्नो वीरवयणनियमेण । ' वज्जेयव्वो सुयनिण्हतो त्ति अह सव्वसाहूहिं ' ॥ ७३१ ॥ ४२७३. ' तं एव जाणमाणो नेच्छसि ने पाडिपुच्छयं दाउ । तं थाणं पत्तं ते, कह तं पासे ठवीहामो १ ' ॥ ७३२ ॥ १. 'सुयकम्मधा सर्वासु प्रतिषु ॥ २. वयणाणं सर्वासु प्रतिषु ॥ Jain Education International For Private & Personal Use Only ४७५ १० १५ २० www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy