SearchBrowseAboutContactDonate
Page Preview
Page 631
Loading...
Download File
Download File
Page Text
________________ पइण्णयसुत्तेसु ४२५०. अट्ठ य सऽद्धा मासा तिन्नेव हवंति तह य वासाइं। सेसाए चउत्थीए तो कालगतो महावीरो ॥७०९॥ ४२५१. तम्मि गए गयरागे वोच्छिन्नपुंणब्भवे जिणवरिंदे । तित्थोगालिसमासं एगमणा मे निसामेह ॥ ७१० ॥ ४२५२. नाणुत्तमस्स धम्मुत्तमस्स धम्मियजणोवदेसस्स । आसि सुधम्मो सीसो वायरधम्मो य (? प)उरधम्मो ॥ ७११॥ ४२५३. तस्स वि य जंबुणाभो जंबूणयरासितवियसमवण्णो । तस्स वि पभवो सीसो, तस्स वि सेजंभवो सीसो ॥ ७१२॥ ४२५४. सेजभवस्स सीसो जसभद्दो नाम आसि गुणरासी। सुंदरकुलप्पसूतो संभूतो नाम तस्सावि ॥ ७१३ ॥ ४२५५. सत्तमतो थिरबाहू जाणुयसीससुपडिच्छियसुबाहू । नामेण भद्दबाहू अविही(हिं)सा धम्मभद्दो ति ॥ ७१४॥ ४२५६. सो वि य चोदसपुव्वी बारस वासाइं जोगपडिवन्नो। सुत्तऽत्थेण निबंधइ अत्थं अज्झयणबंधस्स ॥ ७१५॥ १५ ४२५७. बलियं च अणावुट्टी तइया आसी य मज्झदेसस्स । दुभिक्खविप्परद्धा अण्णं विसयं गया साहू ॥ ७१६॥ ४२५८. केहि वि विराहणाभीरुएहिं अइभीरुएहिं कम्माणं । समणेहिं संकिलिहूँ पञ्चक्खायाई भत्ताई॥७१७॥ ४२५९. वेयडूकंदरासु य नदीसु सेढी-समुद्दकूलेसु । २० इहलोगअपडिबद्धा य तत्थ जयणाए वट्ठति ॥७१८॥ ४२६०. ते आगया सुकाले सग्गगमणसेसया ततो साहू। बहुयाणं वासाणं मगहाविसयं अणुप्पत्ता ॥ ७१९॥ ४२६१. ते दाई एकमेकं गयमयसेसा चिरं सुदट्टणं । परलोगगमणपञ्चागय व्व मण्णंति अप्पाणं ॥ ७२०॥ १. 'पुणुब्भवे सं० ला०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy