SearchBrowseAboutContactDonate
Page Preview
Page 630
Loading...
Download File
Download File
Page Text
________________ ५ १० . २०. तित्थोगालीपइन्नयं [गा. ६९८-७०१. संखेवओ केवलनाणाइवोच्छेयपरूवणा] ४२३९. चउसट्ठीवरिसेहिं नेव्वाणगतस्स जिणवरिंदस्स ।। साहूण केवलीणं वोच्छेतो जंबुणामम्मि ॥ ६९८॥ ४२४०. मण परमोहि पुलाए आहारग खमग उवसमे कप्पे । संजमतिय केवलि सिज्झणा य जंबुम्मि वोच्छिन्ना ॥ ६९९॥ ४२४१. नवसु वि वासेसेवं मण-परमोही-पुलागमादीणं । समकालं वोच्छेओ तित्थोगालीए निविट्ठो ॥७००॥ ४२४२. चोदसपुव्वच्छेओ वरिससते सत्तरे विणिहिट्ठो। साहुम्मि थूलभद्दे अन्ने य इमे भवे भावा ॥ ७०१॥ [गा. ७०२-८०६. वद्धमाणसामीओ थूलभद्दपजंता पट्टपरंपरा थूलभद्दचरियगन्मा य पुव्वधरपरूवणा] ४२४३. कोती कयसज्झातो समणो समणगुणनिउणचिंचइओ। पुच्छइ गणिं सुविहियं अइसयनाणी महासत्तं ॥ ७०२॥ ४२४४. 'भगवं ! कह पुवातो(१ इं) नट्ठाई उवरिमाइं चत्तारि १ । एयं जहोवदिटुं इच्छह सब्भावतो कहिउं' ॥७०३॥ ४२४५. “जह पाडलस्स गुणपायडस्स ति(रवि) परंपरागओ गंधो । संसग्गीसंकतो अहिययरं पायडो होइ ॥ ७०४॥ ४२४६. एवं सुयधरपडिपुच्छतो नरो परममंदमेहावी । थोव [१५] डिपुच्छतो पुण जसपायडगंधतो होइ ॥ ७०५॥ ४२४७. विण्णाणं जिणवयणं वयाणि न वि दिज्जए अधन्नस्स । धण्णस्स दिज्जइ पुणो सद्दहमाणस्स भावेणं ॥७०६॥ ४२४८. अम्हं आयरियाणं सतीए कण्णाहडं च सोउं जे। तित्थोगाली एयं एगमणा मे निसामेह" ॥ ७०७॥४२४९. तिण्णि य वासा मासह अद्ध बावत्तरिं च सेसाई। सेसाए चउत्थीए तो जातो वडमाणरिसी ॥७०८॥ .. 'अतिशयज्ञानिनम्' इत्यर्थः॥ २५ . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy