SearchBrowseAboutContactDonate
Page Preview
Page 629
Loading...
Download File
Download File
Page Text
________________ पदण्णयसुत्तेसु ४२२८. काउस्सग्गठिएसुं सक्कस्साकंपियं तओ ठाणं । आहोहि(इ)य ओहीए सिग्धं तियसाहिवो एइ ॥ ६८७॥ ४२२९. सो दाहिणलोगपती धम्माणुमती अहम्मदुट्ठमती । जिणवयणपडि(डी)कुटुं नासेहिति खिप्पमेव तयं ॥ ६८८॥ ५ ४२३०. छासीतीओ समाओ उग्गो उग्गाउ(ए) दंडनीतीए । भोत्तुं गच्छति निहणं नेव्वाण सहस्स दो पुन्ने ॥ ६८९॥ १० [गा. ६९०-९७. कक्किपुत्तदत्तरजाभिसेओ संघथुई दत्तरायपंसपरंपरानिदेसो य] ४२३१. तस्स य पुत्तं दत्तं इंदो अणुसासिऊण जणमज्झे । काऊण पाडिहेरं गच्छइ समणे पणमिऊणं ॥ ६९०॥ ४२३२. भदं घितिवेलापरिगयस्स सज्झायसलिलपुन्नस्स । अक्खोभस्स भगवओ संघसमुदस्स रुंदस्स ॥ ६९१ ॥ ४२३३. इंदभुयापच्चइयं इंदाणुमयं सधम्मजणियं च । सवम्मि भरहवासे होही समणाण सक्कारो ॥ ६९२ ॥ १५ ४२३४. देवो व समणसंघो पुज्जीही सव्वनगर-गामेसु । ऊणा वीस सहस्सा अणोवमो 'होहि सक्कारो ॥ ६९३॥ ४२३५. एवं चिय वासेसुं नवसु वि होहिंति सक्कओ राया। एगसमएण देस वी सक्कीसाणा उ काहिति ॥ ६९४॥ ४२३६. दत्तो वि महाराया जिणाययणमंडियं वसुमतिं तु । कारेही सो सिग्धं दिवसे दिवसे य सक्कारं ॥ ६९५॥ ४२३७. तस्स सुओ जियसत्तू तस्स वि य सुतो उ मेघघोसो त्ति । अन्नोन्नरायवंसा जाव विमलवाहणो राया ॥ ६९६ ॥ ४२३८. एवं तु मए भणिओ रातीणं वंससंभवो जाव । ... जाव उ दुप्पसहो वि य, एत्तो वोच्छामि सुयहाणिं ॥ ६९७ ॥ १. होहीति प्रतिपाठः ॥ २. दीस वि प्रतिपाठः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy