SearchBrowseAboutContactDonate
Page Preview
Page 633
Loading...
Download File
Download File
Page Text
________________ ४७६ पइण्णयसुत्तेसु ४२७४. बारसविहसंभोगे [य वजए तो तयं समणसंघो। 'जं ने जाइज्जतो न वि इच्छसि वायणं दाउं' ॥ ७३३॥ ४२७५. सो भणति एव भणिए जसभरितो अयसमीरुतो धीरो। "एक्केण कारणेणं इच्छं भे वायणं दाउं ॥ ७३४॥ ५ ४२७६. अप्पटे आउत्तो परमढे सुट्ट दाणि उज्जुत्तो। न वि हं वाहरियन्वो, अहं पि न वि वाहरिस्सामि ॥ ७३५॥ ४२७७. पारियकाउस्सग्गो भत्तहितो(? द्वितओ) व अहव सज्झाए । नितो व अइंतो वा एवं भे वायणं दाहं" ॥ ७३६ ॥ ४२७८. 'बाढं 'ति समणसंघो 'अम्हे अणुयत्तिमो तुहं छंदं । देहि य, धम्मो(१ म्मा)वाह(१ यं) तुम्हं छंदेण घेच्छामो ॥ ७३७॥ ४२७९. जे आसी मेहावी उजुत्ता गहण-धारणसमत्था । ताणं पंचसयाई सिक्खगसाहूण गहियाइं ॥ ७३८॥ ४२८०. वेयावचगरा से एकेक्कसे(स्से)व उव्वि(हि)या दो दो। भिक्खम्मि अपडिबद्धा दिया य रत्तिं च सिक्खंति ॥ ७३९॥ १५ ४२८१. ते एंगसंघसाहू वायणपंडिपुच्छणाए परितंता । वाहारं अलहंता तत्थ य जं किंचि असुर्णेता ॥ ७४०॥ ४२८२. उज्जुत्ता मेहावी सद्धाए वायणं अलभमाणा। अह ते थोवथो(त्यो)वा सव्वे समणा विनिस्सरिया ॥ ७४१॥ ४२८३. एको नवरि न मुंचति सगडालकुलस्स जसकरो धीरो। २० नामेण थूलभद्दो अविही(हिं)साधम्मभद्दो ति ॥ ७४२॥ ४२८४, सो नवरि अपरितंतो पयमद्धपयं च तत्थ सिक्खंतो। अन्नइ भद्दबाहुं थिरबाहू अट्ठ वरिसाई ॥ ७४३ ॥ ४२८५. सुंदरअट्ठपयाइं अट्ठहिं वासेहिं अट्ठमं पुवं । भिंदति अभिण्णहियतो आमेलेउं अह पवत्तो ॥ ७४४॥ १. उजिया हं० । उच्चिया की०॥ २. एव संघ सं०॥ ३. परिपु की० ला०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy